SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ कुमारपालचरित्रसङ्ग्रहः ३०४. मूला तह भूमिरुहा विरुढाई तह टक्क वत्थूलो पढमो । सूअरवल्ली अ तहा पल्लंको कोमलंबिलियाइ ॥ ३०५. आलू तह पिंडालू हवंति एए अणंतनामेणं । बत्तीसं च पसिद्धा वज्जेयव्वा पयत्तेणं ॥ ३०६. गूढसिरसंधिपव्वं समभंगमहीरुहं च च्छिन्नरुहं । साहारणं सरीरं तव्विवरीयं च पत्तेयं ॥ -इत्यनन्तकायविचारः । 4.X 10 रात्रिभोजनं सर्वशास्त्रनिषिद्धम्३०७. नोदकमपि पातव्यं रात्रावत्र युधिष्ठिर ! । तपस्विना विशेषेण गृहिणा तु विवेकिना ॥ ३०८. त्रैलोक्याशेषभावानां यो ज्ञाता ज्ञानचक्षुषा । न भुङ्क्ते सोऽपि सर्वज्ञो रात्रौ किमपरे जनाः ॥ ३०९. सर्वदेवैः परित्यक्तमृषिभिः पितृभिस्तथा । तद्रात्रौ भोजनं निन्द्यं विधेयमितरैः कथम् । 20 15 अथामगोरससम्पृक्तं द्विदलम् । द्विदललक्षणमिदम् ३१०. जम्मि उ पीलिज्जंते नेहो न हु होइ बिंति तं बिदलं । बिदले वि हु उप्पन्नं नेहजुयं होइ नो बिदलं ॥ अथ वर्जनीयवस्तून्याहुः३११. पंचुंबरि चउविगई अन्नायफलं हिम-विस-करगे य । मट्टी राईभोयण-बहुबीय-अणंतसंधाणं ॥ ३१२. घोलवडा वाइंगण अमुणियनामाणि फुल्ल-फलयाणि । तुच्छफलं चलियरसं च तह अभक्खयाणि बावीसं ॥ ३१३. यदुक्तम्- भक्ष्याभक्ष्याणि वस्तूनि यो न जानाति मूढधीः । स जानाति कथं धर्मं सर्वजीवदयामयम् ॥ 1. B विरुहाई तह ढक्क वत्थुलो । 2. B सूअरवल्लो । 3. B गई हिमविसकरगे य सव्वमट्टी य। रयणीभोयणगं चिय, ब० । 4. B चयह अभक्खाणि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy