SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रबोधप्रबन्धः । १५१ यदुक्तम्२९४. शुक्रशोणितसम्भूतं मांसमश्नन्ति ये नराः । जलेन शौचं कुर्वन्ति हसन्ते तत्र देवताः ॥ २९५. शाकिनी मांसभक्षी च समानमनसाविमौ । पुष्टाङ्गं पश्यतो यं यं तं तं हन्तु मतिस्तयोः ॥ २९६. मद्ये मांसे मधुनि च नवनीते तक्रतो बहिर्जीते । उत्पद्यन्ते विपद्यन्तेऽनन्तास्तद्वर्णजन्तवः । यदुक्तमागमेऽपि२९७. उच्चारे पासवणे खेले सिंघाणवंतपित्ते य । सुक्के सोणियगयजीवकडेवरे नगरनिद्धमणे ॥ २९८. महु-मज्ज-मंस-मंखण-थीसंगे सव्व-असुइठाणेसु । उप्पज्जंति चयंति य समुच्छिमा मण्यपंचिंदी ॥ 10 15 20 परसमये याज्ञवल्क्यस्मृतौ, उदुम्बरेषु जन्तुसद्भावं लौकिका अपि पठन्ति । २९९. कोऽपि क्वापि कुतोऽपि कस्यचिदहो चेतस्यकस्माज्जनः, केनापि प्रविशत्युदुम्बरफलप्राणिक्रमेण क्षणात् । येनास्मिन्नपि पाटिते विघटिते विस्फोटिते त्रोटिते; निष्पिष्टे परिगालिते विदलिते निर्यात्यसौ वा न वा ॥ अनन्तकायिकानां तु लक्षणमिदम्३००. साहारण-पत्तेया वणस्सइजीवा दुहा सुए भणिया । जेसिमणंताण तणू एगा साहरणा ते उ ॥ ३०१. सव्वा य कंदजाई सूरणकंदो य वज्जकंदो य । अल्लहलिद्दा य तहा अहं तह अल्लकच्चूरो ॥ ३०२. सत्तावरी विराली कुंआरि तह थोहरी गलोईअं। लसुणं वंसकरिल्ला गज्जर तह लूणो अ लोढा ॥ ३०३. गिरिकन्नकिसलपत्ता खिरिंसुआ थेग अल्लमुत्था य । न तह लूण रुक्ख छल्ली खिल्लुहडो अमयवल्ली अ॥ 1. B मणुय० । 2. B सव्वा उ । 3. B लणओ लोढा । 4. B गिरिकन्नि । 5. B खिल्लोडो । 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy