________________
१४५
10
कुमारपालप्रबोधप्रबन्धः । २४०. भुजङ्गगृहगोधाखुमुख्याः पञ्चेन्द्रिया अपि ।
धनलोभेन लीयन्ते निधानस्थानभूमिषु ॥ २४१. पिशाचमुद्गलप्रेतभूतयक्षादयो धनम् ।
स्वकीयं परकीयं चाप्यधितिष्ठन्ति लोभतः ॥ २४२. विमानोद्यानवाप्यादौ मूछितास्त्रिदशा अपि ।
च्युत्वा तत्रैव जायन्ते पृथ्वीकायादियोनिषु ॥ २४३. परप्रत्यायनासारैः किं वा शास्त्रसुभाषितैः ।
मीलिताक्षा विमृश्यन्तु सन्तोषास्वादजं सुखम् ॥ २४४. किमिन्द्रियाणां दमनैः किं कायपरिपीडनैः ।
___ ननु सन्तोषमात्रेण मुक्तिस्त्री सम्मुखीभवेत् ॥ इति सभायां सर्वसमक्षं धर्मलक्षणं श्रीगुरूणां मुखादाकर्ण्य श्रीकुमारपालमुख्याः सर्वेऽपि सभ्याः प्रमुदिताः । सञ्जातश्रीजिनप्रणीतधर्मानुरागाः किमस्माभिरतः परं विधेयमिति प्रश्नमकार्षुः । ततः श्रीगुरवः प्राहुः - राजन् ! २४५. हीनं संहनननं तपोऽतिविषमं कालश्च दुःखावहः, सिद्धान्तः कुवितर्ककैश्च विवृतो नानाव्रता लिङ्गिनः ।
15 लोको भिन्नरुचिर्जडो जिनमतं तत्त्वज्ञवेद्यं सदा;
मत्वैवं सुविवेकिभिः सुचरितैर्वार्या अनार्याः क्रियाः ॥ २४६. प्राणित्राणप्रकारैर्जगदुपकृतिभिर्भक्तिभिः श्रीजिनानां,
सत्कारैर्धार्मिकाणां स्वजनमन:प्रीणनैर्दीनयानैः । जीर्णोद्धारैर्यतिभ्यो वितरणविधिना शासनोद्योतनैश्च;
प्रायः पुण्यैकभाजां भजति सफलतां श्रीरियं पुण्यलभ्या ॥ इति श्रीगुरूणामुपदेशं श्रुत्वा राजा प्राह - भगवन् ! २४७. निद्रा मोहमयी जगाम विलयं सदृष्टिरुन्मीलिता,
नष्टा दुष्टकषायकौशिकगणा माया ययौ यामिनी । पूर्वाद्रिप्रतिमे विवेकहृदये सज्ज्ञानसूर्योदयात् । कल्याणाम्बुजकोटयो विकशिता जातं प्रभातं च मे ॥
20
25
1. B मुक्तिश्री: । 2. Boर्दानमानैः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org