SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रबोधप्रबन्धः । इति देवतत्त्वम् । अथ गुरुतत्त्वम् १८१. त्यक्तदाराः सदाचारा मुक्तभोगा जितेन्द्रियाः । जायन्ते गुरवो नित्यं सर्वभूताभयप्रदाः ॥ १८२. तपः शीलसमायुक्तं ब्रह्मचारिदृढव्रतम् । अलोलमशठं दान्तं गुरुं जानीहि तादृशम् ॥ १८३. स्नानोपभोगरहितः पूजालङ्कारवर्जितः । मद्यमांसनिवृत्तश्च गुणवान् गुरुरुच्यते ॥ १८४. अवद्यमुक्ते पथि यः प्रवर्त्तते, प्रवर्त्तयत्यन्यजनं च निस्पृहः । स एव सेव्यः स्वहितैषिणा गुरुः; स्वयं तरंस्तारयितुं क्षमः परम् ॥ १८५. विदलयति कुबोधं बोधयत्यागमार्थं, सुगतिकुगतिमार्गों पुण्यपापे व्यनक्ति । अवगमयति कृत्याकृत्यभेदं गुरुर्यो; भवजलनिधिपोतस्तं विना नास्ति कश्चित् ॥ — इति राजन् ! गुरुलक्षणानि । गृणाति तत्त्वमिति गुरुः, न तु नाममात्रेण कुलक्रमायातः कस्यापि गुरुरस्ति । सर्वेषां प्राणिनामनादिकालमेकेन्द्रियादिचतुरशीतिलक्षजीवयोनिषु भ्रमतां यस्मिन् भवे यस्य कस्यापि प्राणिनोऽज्ञानान्धकारमग्नस्य यस्तत्त्वातत्त्वव्यक्ति दर्शयति स एव गुरुगुणैर्गौरवार्हो गुरुरुच्यते । नापरे वञ्चकाः स्वार्थप्रिया गुरवः । यदुक्तम् १८६. दुष्प्रज्ञाबललुप्तवस्तुनिचया विज्ञानशून्याशया, विद्यन्ते प्रतिमन्दिरं निजनिजस्वार्थोद्यता देहिनः । आनन्दामृतसिन्धुसीकरचयैर्निर्वाप्य जन्मज्वरम्; ये मुक्तेर्वदनेन्दुवीक्षणपरास्ते सन्ति केचिद्बुधाः ॥ १८७. वाङ्मात्रसारा: परमार्थशून्या, न दुर्लभाः क्षेत्रकथा मनुष्याः । दुर्लभा ये जगतो हिताय; धर्मे स्थिता धर्ममुदाहरन्ति ॥ 1. B चित्रकथा | Jain Education International १३७ For Private & Personal Use Only 5 10 15 20 25 www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy