SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १३४ कुमारपालचरित्रसङ्ग्रहः इत्यादिस्तुतिभिः सकलराजलोकान्विते राज्ञि सविस्मयमवलोक्यमाने दण्डप्रणामपूर्व स्तुत्वा श्रीहेमचन्द्राचार्येषु निषण्णेषु सत्सु, भूपतिः श्रीबृहस्पतिना ज्ञापितः पूजायै समधिकवासनया शिवार्चनानन्तरं धर्मशिलायां शिवशिवेति जल्पन् तुलापुरुषगजाश्वदानादीनि दानानि वितीर्य समग्रं राजवर्गमपसार्य, तद्गर्भगृहान्तः प्रविश्य; न 5 महादेवसमो देवो, न मम तुल्यो नृपतिः, न हेमसूरिसदृशो महर्षिरिति भाग्यवैभववशादयत्नसिद्धस्त्रिकसंयोगोऽभूत् । ६६४६. अथ कर्पूरारात्रिकावसरे कोऽपि मिथ्याहगाह- 'यदनेन सूरिणाऽर्द्धनारीनाट्येश्वरराज्यप्रदाता नात्मीयदेवो नमस्कृतः; किन्तु वीतरागो मुक्तिदाता । ' राजा प्राह- 'यदनेन मुक्तिर्न भवति, तदाऽस्माकं राज्यं पुराप्यस्ति, अधुना मुक्तिविलोक्यते । 10 मुक्तिप्रदे आरात्रिकं करिष्यामः'। 'परमेष्ठिमूर्तिर्मुक्तिदाता, तत्रारात्रिकं कुरु' इत्युक्ते तत्र गत्वा परमेष्ठिमूर्तिमवलोक्य यावदारात्रिकं करोति, तावद् रामचन्द्रनामा चारणः पपाठ१६८. काहं मनि विभंतडी अजीय मणिअडा गुणेइ । अखयनिरंजण परमपय अजय जय न लहेइ ॥१॥ इति श्रुत्वाऽऽरात्रिकं मुक्त्वा स्थितः । 'बहुदर्शनप्रमाणप्रतिष्ठासन्दिग्धे देवतत्त्वे मुक्तिप्रदं 15 दैवतमस्मिन् तीर्थे तथ्यया गिरा निवेदय' -राज्ञा इत्यभिहिते श्रीहेमचन्द्राचार्याः किञ्चित् धिया निध्याय नृपतिं प्राहुः- 'अलं पुराणदर्शनोक्तिभिः, श्रीसोमेश्वरमेव प्रत्यक्षीकरोमि, यथा तन्मुखेन मुक्तिमार्गमवैषि'-इति तद्वाक्यान्नृपश्चिन्तयति- 'किमेतदपि जाघटीति?'। इति विस्मयापन्नमानसे नृपे 'निश्चितमत्र तिरोहितं दैवतमस्त्येवेति । आवां यदि गुरूक्तगिरा निश्चलावाराधकौ तदेत्थं द्वन्द्वसिद्धौ सत्यां सुकरं दैवतप्रादुष्करणम् । मया 20 प्रणिधानं भवता कृष्णागुरूत्क्षेपश्च तद्गा परिहार्यो यदा त्र्यक्षः प्रत्यक्षीभूय निषेधति ।' अथोभाभ्यां तथा क्रियमाणे, धूपधूमान्धकारिते गर्भगृहे निर्वाणेषु नक्षत्रमालाप्रदीपकेषु, आकस्मिके प्रकाशे द्वादशात्ममहसीव प्रसरति, नृपो नयने सम्भ्रमादुन्मृज्य यावदालोकते तावज्जलाधारोपरि जात्यजाम्बूनदद्युति चर्मचक्षुषां दुरालोकमप्रतिमरूपमसम्भाव्यस्वरूपं तपस्विनमेकमद्राक्षीत् । तं पादाङ्गुष्ठात् प्रभृति जटाजूटावधि करतलेन संस्पृश्य 25 निश्चितदैवतावतारः । पञ्चाङ्गचुम्बितावनितलं यथाभक्त्या नत्वा भूमानिति विज्ञपयामास'जगदीश ! भवद्दर्शनात् कृतार्थे मयि, आदेशप्रसादात् कृतार्थयं कर्णयुग्मम् ।' इति विज्ञप्य ___ 1. B ०कान्वितेन राज्ञा । 2. B ०लोक्यमाना । 3. IB ०चार्या निषण्णाः अथ भू० । 4. B लपन् राजा उपविष्टः । तत्र तुला० । 5. B प्रविश्यति बभाण न । 6. B नाट्येश्वरो । 7. B काहउं मनि विभंतडी, जी म० । 8. Boपयु अज्जवि जइ न । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy