SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १२२ कुमारपालचरित्रसङ्ग्रहः __ अथ विजयादशमीदिने राजपाटिकागतेन श्रीचौलुक्यभूभुजा विलोक्य 'कस्यासौ सेनानिवेश: ?' इति पृष्टे कश्चिदुवाच-'देव ! कौङ्कणात् प्रत्यावृत्तस्य पराभूतस्याम्बडसेनापतेः सेनासन्निवेशोऽयमिति ।' तदीयलज्जया चमत्कृतो नृपश्चिन्तयति स्म'अहोऽस्य लज्जाशीलत्वम्' । अत्रान्तरेऽवसरपाठकः पपाठ८९. लज्जां गुणौघजननी जननीमिवार्या मत्यन्तशुद्धहृदया अनुवर्तमानाः । तेजस्विनः सुखमसूनपि सन्त्यजन्ति; सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥१॥ ततोऽस्य सपादलक्षदानमदात् । पुनः प्रसादललितया दृशाऽऽम्बडं सम्भाव्य 10 तदपरैर्बलवद्भिः सामन्तैः समं मल्लिकार्जुनं जेतुं प्राहिणोत् । ततः कतिभिः प्रयाणैः पुनस्तां नदीमासाद्य प्रवाहबन्धे विरचिते तेनैव पथा सैन्यमुत्तार्य सावधानवृत्त्या सन्मुखमायातेन मल्लिकार्जुनसैन्येन सहासमसमरारम्भे जायमाने हस्तिस्कन्धारूढं वीरवृत्त्या मल्लिकार्जुनमेव रुरोध । द्वयोश्चिरं खड्गाखड्गि दृष्ट्वा मागधः पपाठ ९०. अभिमुखागतमार्गणधोरणिध्वनितपल्लविताम्बरगह्वरे । 15 वितरणे च रणे च समुद्यते भवति कोऽपि पुरो विरलः पुमान् ॥१॥ इति श्रुत्वा वर्द्धितोत्साह आम्बडः सुभटो दन्तिदन्तमुसलसोपानेन कुम्भस्थलमधिरुह्य माद्यदुद्दामरणरस: 'प्रथमं त्वं प्रहर, इष्टं वा दैवतं स्मर' इत्युच्चरन्, करवालधाराप्रहारात् मल्लिकार्जुनं भूपीठे लोठयित्वा, सामन्तेषु तन्नगरलुण्टनव्यापृतेषु केसरिकिशोर इव करिणं तं लीलयैव जघान । तन्मस्तकं सुवर्णेन वेष्टयित्वा तस्मिन् देशे श्रीचौलुक्यनृपाज्ञां 20 दापयित्वा, त्रिशतीं जालान् प्रज्वाल्य श्रीपत्तनमाजगाम । ततः सभानिषण्णेषु द्वासप्ततिसामन्तेषु तस्य कोशमार्पयत् । शाटीं शृङ्गारकोट्याख्यां, पटं माणिक्यनामकं । पापक्षयं करं हारं मुक्ताशुक्तिं विषापहाम् ॥२२३॥ हैमान् द्वात्रिंशतं कुम्भान् मनुभारान् प्रमाणतः । षण् मूडकांस्तु मुक्तानां स्वर्णकोटी: चतुर्दशः ।।२२४।। विंशं शतं च पात्राणां चतुर्दन्तं च दन्तिनम् । श्वेतं सेडुकनामानं दत्त्वा नव्यं नवग्रहम् ॥२२५॥ 1. Pa यथाक्रमं सैन्यमुत्तार्य । 2. B केशरि० । 3. B मणभारान् । 4. B षण्मूटकास्तु । 5. B कोटीश्चतुर्दश । 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy