SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ 5 15 १२० 20 कलाकौशलेनात्मीयकृतबहुजनं दृष्ट्वाऽचिन्तयत् ततः प्राचीं प्रति प्रतस्थे । तत्र कुरु - सूरसेन- कुशावर्त्त - पाञ्चाल- विदेहदशार्ण - मागधादीन् देशानसाधयत् । ततो राजाऽग्रतो गच्छन् क्वापि वने निर्विजने रहः प्रदेशे कमपि मुनिपुङ्गवमेकाकिनमन्तः समाधिस्वाधीनमनः प्रयोगं नासाग्रविन्यस्तार्द्धनिमीलितनयनं प्रशमपीयूषपानसुहितं सकलप्राणिवर्गस्य निजसंसर्गप्रणाशितनिसर्गवैरं 10 स्वान्तैकान्तभावज्ञाननृपनिर्मितप्रणामं विलोक्य राजा सविस्मयं चिन्तयति स्म - ८२. तृणं ब्रह्मविदः स्वर्गस्तृणं शूरस्य जीवितम् । विरक्तस्य तृणं नारी निरीहस्य तृणं नृपः ॥ १ ॥ ततो राजा क्षणान्तरे कृतप्रणामः पुनः सकलभवक्लेशनाशिनीं धर्माशिषं समासाद्य प्रश्नकरोत् - 'भगवन् ! कथं दुरन्तविषयाशा निराशाश्चक्रे ?' मुनिरुवाच- 'राजन् ! यस्यात्म-मनसोर्भिन्नरुच्योर्मैत्री प्रवर्तते । ८३. ८०. ये लुब्धचित्ता विषयार्थभोगे बहिर्विरागा हृदि बद्धरागाः । दाम्भिका वेषधराश्च धूर्त्ता मनांसि लोकस्य तु रञ्जयन्ति ॥ १ ॥ ८१. कुलीनाः सुलभाः प्रायः सुलभाः शास्त्रशालिनः । सुशीलाश्चापि सुलभा दुर्लभा भुवि तात्त्विकाः ॥२॥ कुमारपालचरित्रसङ्ग्रहः योगविध्नैकनिघ्नेषु तस्येच्छाविषयेषु का ॥१॥ एतन्निशम्य राजा सपरिकरः क्षणं मुनिप्रभावात् प्रशान्तस्वान्तः चेतसि चिन्तां चकार । अहो स्वार्थकृतस्यापि साम्यस्य महिमा न हि मानगोचरः । यतः ८४. सारङ्गी सिंहशावं स्पृशति सुतधिया नन्दिनी व्याघ्रपोतं, मार्जारी हंसबालं प्रणयपरवशा केकिकान्ता भुजङ्गम् । वैराण्याजन्मजातान्यपि गलितमदा जन्तवोऽन्ये त्यजेयुर्दृष्ट्वा साम्यैकरूढं प्रशमितकलुषं योगिनं क्षीणमोहम् ॥१॥ ततो मुनिस्वरूपं निरूप्य स्वात्मानं निनिन्द । अहो विषयाशाकलुषं जगत् । ततो मुनिदेशनां निशम्य कतिभिः प्रयाणैः साधितभूवलयः, निभृतं भृतभाण्डागारः, चतुरङ्ग25 चमूचञ्चलीकृतचतुराश:, पूरितार्थिजनाशः कृतकुनीतिप्रणाशः, प्रादुष्कृतधर्ममार्गप्रकाशः, यशःपुञ्जपूरितत्रिभुवनावकाशः श्रीकुमारपालनरेश्वरः कृतप्रवेशमङ्गलमहोत्सवः श्रीपत्तन 1. B शस्त्रशालिनः । 2 B सुहितं हितं सकल० । 3. B चिन्तयाञ्चकार । 4 B मुनिकृतां देशनां । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy