SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रबोधप्रबन्धः । अहो प्राणिनां सकलपुरुषार्थप्रत्यर्थी सदा सन्निहितोऽयं क्रोधः आचन्द्रार्कमयश: पटुपटहघटनापण्डित इति सञ्चिन्त्य पश्चाद् व्याघुट्यमानः पथि प्रवीणजनवाणीमशृणोत् । यथा७६. तावकीनकटकैरथोद्धता धूलयो जगति कुर्युरन्धताम् । चेदिमाः करिघटामदाम्भसा भूयसा प्रशमयेन्न सर्वतः ॥१॥ सपादलक्षमत्र दानम् । अथ पश्चिमां प्रतिचचाल । तत्र सुराष्ट्र-ब्राह्मणवाहक-पञ्चनद-सिन्धुसौवीरादिदेशान् साधयामास । तत्र सिन्धुपश्चिमतटे पद्मपुरे पद्मनृपपुत्री पद्मिनी पद्मावती नाम्नी स्वप्रतीहारीमुखेन श्रीकुमारपालदेवस्यातिरूपादिस्वरूपं श्रुत्वा, ततः कृतनिश्चया पित्रा विसृष्टा, सप्तकोटीद्रव्ययुता, सप्तशतसैन्धवतुरङ्गमपरिवृता, स्वसमान-10 षोडशवराङ्गनासहिता, स्वयंवरा समायाता राज्ञा परिणीता । अस्मिन्नवसरे कश्चित् पपाठ७७. एकस्त्रिधा हृदि सदा वसति स्म चित्रं यो विद्विषां विदुषां च मृगीदृशां च । तापं च सम्मदभरं च रतिं च सिञ्चत् सूर्योष्मणा च विनयेन च लीलया च ॥१॥ अत्रापि सपादं लक्षदानम् । ततः पश्चादागच्छन् द्वारिकासन्नः केनापि विज्ञप्त:देवात्र कृष्णराजो बलिनिकन्दनो राज्यमकरोत् । तत्र देवदाये द्वादशग्रामान् ददौ । । अथोत्तरां प्रति प्रतस्थे । तत्र कास्मीरोड्डियान-जालन्धर-सपादलक्ष-पर्वतखसादिदेशाना हिमाचलमसाधयत् । तत्र गङ्गातटे नानावेषक्रियाशास्त्रदैवतादिभेदेन । परस्पराधिक्षेपपरान् विवदमानान् बहुविधतीर्थकानवलोक्याचिन्तयत्७८. प्रसन्नस्यास्तसङ्गस्य वीतरागस्य योगिनः । भवन्ति सिद्धयः सर्वा विपर्यासे न किञ्चन ॥१॥ ७९. सर्वज्ञता नास्ति मनुष्यलोके नात्यन्तमूर्योऽपि जनो हि कश्चित् । - ज्ञानेन हीनोत्तममध्यमेन यो यद् विजानाति स तेन पण्डितः ॥२॥ ततस्तत्र राजा निजकीर्तिप्रसरावसरमवेत्य सकलपाखण्डिनां यथाकामं दानमदात् । 25 ततो वाणारस्यां भूतानन्दयोगिनं बहुपरीवारवृतं अनेकविद्यामन्त्रतन्त्रयन्त्रादिविचित्र 15 20 1. B कटके रथो० । 2. B ०वाराङ्गना० । 3. B विद्विषां च विदुषां । 4. B च कुर्वन् शौर्यो । 5. Pa सिञ्चन् । 6. B तीथिका० । Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy