SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ कमारपालप्रबोधप्रबन्धः । १०९ 10 क्षीरकूपे ददौ झम्पां तत् श्रुत्वा शम्भलीशराट् । क्षीरकूपाज्जलं कृष्ट्वा दृष्ट्वा तं स्वर्णपूरुषम् ॥१८२।। यावदाकर्षते तावत् पुनः पूर्णः स कूपकः । विलक्षोऽप्यसौ मनसि स्त्रीचरित्रमचिन्तयत् ॥१८३।। ४८. एता हसन्ति च रुदन्ति च कार्यहेतो विश्वासयन्ति च परं न च विश्वसन्ति । तस्मान्नरेण कुलशीलसमन्वितेन; नार्यः श्मशानघटिका इव वर्जनीयाः ॥१॥ अपि च४९. सम्मोहयन्ति मदयन्ति विषादयन्ति निर्भर्त्सयन्ति रमयन्ति विडम्बयन्ति । एताः प्रवेश्य सदयं हृदयं नराणां; किं नाम वामनयना न समाचरन्ति ॥२॥ ५०. सउ चित्तहं सट्ठी मणहं पंचासठी हीयाई । अम्मी ते नर ढंडसी जे पत्तिज्जइ ताहं ॥३॥ पाहित्थी सवि वंकडी किम पत्तिज्जि तास । नीयसिरि घड उवडावि करि पच्छई दिइ जे पास ॥४॥ ५२. प्राप्तुं पारमपारस्य पारावारस्य पार्यते । स्त्रीणां प्रकृतिवक्राणां दुश्चरित्रस्य नो पुनः ॥५॥ ततो विलक्ष्य चित्राङ्गसुतं वाराहगुप्तकम् । संस्थाप्य च स्वयं राज्ये महोत्सवपुरस्सरम् ॥१८४।। शनैः शनैर्ऋजन् भूयः कन्यकुब्जं पुनर्गतः ।। स्वभार्याग्रेऽपठद् दुर्ग भद्रो वादीश्वरोऽन्यदा ॥१८५।। ५३. चित्रकूटमिदं भद्रे ! पृथिव्यामेकलोचनम् । द्वितीयस्याम्बकस्यार्थे तपस्तपति मेदिनी ॥१॥ 15 20 1. B विलक्षोऽथ स।2. Pa पंचासी। 3. B हियाहं। 4. Pa दढसी। 5. B जे विससई तियाहं। 6. B पाहि थी। 7. B वंकुडी किमु पत्तिज्जइ तासु । 8. B नियसिरि घडा द्यइ । 9. Pa घडउ चडावि। 10. B दिई ज पासु। 11. Pa दुर्गं भट्टो । PB दुर्गभट्टो । B दुर्गभट्टोऽवादीत्ततो। 12. B स्तप्यति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy