SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रबोधप्रबन्धः । _ व्रजन्नेवं कुमारोऽपि नानाश्चर्यावलोकधीः । विश्रान्तस्तरुच्छायायां यावदस्ति समाहितः ॥६४।। तावद् बिलान्मूषकं मुखेन रूप्यनाणकमाकर्षन्तं निभृततया विलोक्य यावदेकविंशतिसङ्ख्यानि दृष्ट्वा एकं गृहीत्वा बिलं प्रविष्टः । कुमारपालः पाश्चात्यानि तु सर्वाणि गृहीत्वा यावन्निभृतीभूत्वा तिष्ठति तावन्मूषकस्तान्यनवलोक्य तदा विपेदे । 5 तच्छोकशङ्काव्याकुलितमनसश्चिरं परितप्य चेतसीदं चिन्तयामास३०. अर्थानामर्जने दुःखमर्जितानां च रक्षणे । आये दुःखं व्यये दुःखं धिगर्थो दुःखभाजनम् ॥१॥ ३१. धनेषु जीवितव्येषु स्त्रीषु चान्नेषु सर्वदा ।। अतृप्ताः प्राणिनः सर्वे याता यास्यन्ति यान्ति च ॥२॥ 10 तस्मात् पुरो व्रजन् कयापि इभ्यवध्वा श्वशुरगृहात् पितुर्गुहं व्रजन्त्या, पथि पाथेयाभावाद् दिनत्रयक्षुत्क्षामकुक्षिर्धातृवात्सल्यात् कुमारपालः कर्पूरपरिमलशालिना शालिकरम्बेन सुहितीचक्रे । तदौचित्येन हृष्टोऽचिन्तयत्३२. करचलुयपाणिएण वि अवसरदिन्नेण मुच्छियं जियइ । पच्छा मुयाण सुन्दरि ! घडसयदिन्नेण किं तेण ॥१॥ ३३. जं अवसरेण न हयं दाणं विणओ सुभासियं वयणं । पच्छागयकालेणं अवसररहिएण किं तेण ॥२॥ तस्मिन् करोटकग्रामे उषित्वा जातलङ्घनौ । अच्छाबिल्यां द्वितीयेऽह्नि प्रयातौ प्रहरद्धये ॥६५।। कुमारो बोसिरिं प्राह अद्य स्याद् भोजनं कथम् । सोऽप्याहास्ति जननी मे सा मे दास्यति भोजनम् ॥६६॥ ३४. यतः- प्रतिदिनमयत्नलभ्ये ! भिक्षुकजनजननि ! कल्पलते !। नृपतिनतिनरकतारणि ! भगवति भिक्षे ! नमस्तुभ्यम् ॥१॥ इत्युक्त्वा बोसिरिभिक्षां कृत्वा यातस्तदन्तिके । करम्भकुम्भी सङ्गोप्य भिक्षासुण्डीमुपानयत् ॥६७।। भुक्त्वोभावपि सुप्त्वा च पूर्वमादाय बोसिरिः । करम्भं यावदश्नाति कुमारोऽचिन्तयत् तदा ॥६८।। 15 20 25 1. B विलोकयति । स तावदेकविंशतिसङ्ख्यानि तानि दृष्ट्वा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy