SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रबोधप्रबन्धः । २०. हरिरिव बलिबन्धकरस्त्रिशक्तियुक्तः पिनाकपाणिरिव । कमलाश्रयश्च विधिरिव जयति श्रीमूलराजनृपः ॥१॥ २१. चक्रे श्रीमूलराजेन नवः कोऽपि यशोऽर्णवः । परकीर्तिस्त्रवन्तीनां न प्रवेशमदत्त यः ॥२॥ इत्यादींश्चौलुक्यवंशोपश्लोकान् द्वात्रिंशत्सूत्रपादेषु द्वात्रिंशत् श्लोकानवलोक्य प्रमुदितो राजा व्याकरणं विस्तारयामास । ततो राजाज्ञया सर्वः कोऽपि हैमव्याकरणं 5 पठति । भणति च२२. भ्रात:! संवृणु पाणिनिप्रलपितं कातन्त्रकन्थाकथाम्, मा कार्षीः कटु शाकटायनवचः क्षुद्रेण चान्द्रेण किम् । कः कण्ठाभरणादिभिर्बठरयत्यात्मानमन्यैरपि, श्रूयन्ते यदि तावदर्थमधुराः श्रीसिद्धहेमोक्तयः ॥१॥ 10 श्रीसिद्धराजदिग्विजयवर्णने व्याश्रयनामा ग्रन्थः समर्थितः । श्रीहेमसूरीनभ्यर्थ्य सर्वविद्याविशारदान् । व्याकरणं सिद्धहेमं ततो राजा प्रवर्त्तयत् ॥३१॥ ६६१४. अथान्यस्मिन्नवसरे श्रीसिद्धराजः संसारसागरतितीर्षया सर्वदर्शनेषु । सुदेवत्व-सुधर्मत्व-सुपात्रत्वजिज्ञासया पृच्छ्यमानेषु निजस्तुति-परनिन्दापरेषु सन्देहदोलाधिरूढमानसः श्रीसिद्धराजो हेमाचार्यमाकार्य विचार्यं कार्यं पप्रच्छ । आचार्यैस्तु चतुर्दशविद्यास्थानरहस्यं विमृश्य इति पौराणिकनिर्णयो वक्तुमारेभे-'यत् पुरा कश्चिद् व्यवहारी पूर्वपरिणीतां पत्नी परित्यज्य सङ्ग्रहिणीसात्कृतसर्वस्वः, सदैव पूर्वपत्न्या पतिवशीकरणाय तद्वेदिभ्यः कार्मणकर्मणि पृच्छमाने कश्चिद् गौडदेशीय इति प्राह- 20 'रश्मिनियन्त्रितं तव पतिं करोमि ।' इति उक्त्वा, किञ्चिदचिन्त्यवीर्यं भेषजमुपनीय 'भोजनान्तर्देयमि'ति भाषमाणः, कियद्दिनान्ते समागते क्षयाहनि तस्मिंस्तथाकृते, स प्रत्यक्षां वृषतामाप । सा च तत्प्रतीकारमनवबुध्यमाना विश्वविश्वाक्रोशान् सहमाना निजदुश्चरितं शोचयन्ती, कस्यापि तरोर्मूले विश्रान्ता निर्भरं विलपन्ती, आलापं नभसि अकस्मात् शुश्राव । तदा तत्रागतो विमानाधिरूढः पशुपतिर्भवान्या तदुःखकारणं पृष्टो 25 ____ 1. '०हेमं ततो राजा प्रवर्तयत् ॥' इत्यस्य स्थाने ०हेमचन्द्राख्यं स व्यधापयत् ।' Pb इति पाठः । 2. B अथान्यदान्यस्मि० । 3. B श्रीजयसिंहदेवो हे० । 4. B सर्वस्वो बभूव । सदैव । 5. B भाषते स्म । किय० । 6. B स तया तथाकृते सति स । 7. B पशुपतिर्भगवान् भवा० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy