SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ ८७ कुमारपालप्रबोधप्रबन्धः । अथ च राज्ञाभ्यर्थितैस्तैरणहिल्लपत्तनात् । आकृष्टिमन्त्रेणाकृष्याभरणं तत्समर्पितम् ॥१३।। सम्पूर्णाभिग्रहो राजा प्राह सूरिवरं प्रति । युष्माभिर्जीवितं दत्तं ममाभिग्रहपूरणात् ॥१४॥ गृहाण तदिदं राज्यमित्युक्तः सूरिरब्रवीत् । रक्ष जीववधं राजन् नवरात्रद्वयेऽपि हि ॥१५|| तथेति कृत्वा संसाध्य सुराष्ट्रामण्डलं नृपः । चकार वामनस्थल्यां सज्जनं दण्डनायकम् ।।१६।। ततो मदनपालेन विज्ञप्तः कर्णभूपतिः । सार्ध धनेश्वराचार्यैरारूढो रैवताचलम् ॥१७|| सज्जनोऽपि स्वगुरुभिः श्रीभद्रेश्वरसूरिभिः । चतुर्विधेन सङ्घन सार्धं राजानमन्वगात् ॥१८॥ श्रीनेमिभवन जीर्णं वीक्ष्य काष्ठमयं ततः । सज्जनो गुरुणादिष्टो जीर्णोद्धारकृते कृती ।।१९।। ११. यतः - जिणभुवणाई जे उद्धरंति भत्तीए सडियपडियाई । ते उद्धरंति अप्पा भीमाओ भवसमुद्दाओ ॥१॥ १२. अथवा-अप्पा उद्धरिओ च्चिय उद्धरिओ तह य तेहिं नियवंसो । अन्ने य भव्वसत्ता अणुमोयंता य जिणभवणं ॥२॥ युक्तमिदमुपदेशकथनं साधूनाम् । यतःराया-अमच्च-सेट्टी-कुडुंबिए वावि देसणं काउं। जिण्णे पुव्वाययणे जिणकप्पी वावि कारवइ ॥३|| जीर्णोद्धाराय विज्ञप्तः सज्जनेन नृपस्ततः । सुराष्ट्रोद्ग्राहितं दत्वाऽणहिल्लपुरमाययौ ।।२०।। अथ भद्रेश्वरः सूरिः सज्जनेन सहाष्टमम् । तपः कृत्वाऽम्बिकादेवीमाह्वानयददीनघीः ॥२१॥ प्रत्यक्षीभूय साऽप्यूचे युवाभ्यां किमहं स्मृता । सूरिराह नेमिचैत्यमुद्धरिष्यति सज्जनः ॥२२॥ 1. B अथ राज्ञा० । 2. ०रणहिल्लाख्य० । 15 20 १३. 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy