SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ८४ कुमारपालचरित्रसङ्ग्रहः 88८. स चातुलबलपराक्रमः प्रतापाक्रान्तसकलसीमालभूपाल: स्वबलेन लाखाकं नृपं जितवान् । तत्स्वरूपं यथा-परमारवंशे कीर्तिराजसुता कामलता, शैशवे सखीभिः सह रममाणाऽन्धकारे प्रासादस्तम्भान्तरितं फूलहडाभिधं पशुपालं वृत्वा, ततः कतिपयैर्वषैः प्रधानवरेभ्यो दीयमाना पतिव्रताव्रतपालनाय तमेवोपयेमे । तयोः पुत्रो 5 लाखाकः । स च कच्छाधिपः सर्वतोऽप्यजेयः । एकादशवारंस्त्रासितमूलराजसैन्यः । एकदा कपिलकोटे स्थितो मूलराजेन रुद्धः । द्वन्द्वयुद्धं कुर्वाणस्तस्य अजेयतां दिनत्रयेण विमृश्य तुर्ये दिने निजकुलदैवतमनुस्मृत्य, ततोऽवतीर्णदैवतकलया लाखाको निजघ्ने । तस्याजौ भूपतितस्य वातचलिते श्मश्रुणि पदं स्पृशन् मूलराजस्तज्जनन्या पतिव्रताती व्रव्रतनिष्ठया 'लूतारोगेण भवद्वंश्या विनश्यस्तु' इति शप्तः मूलराजः पञ्चपञ्चाशद् वर्षाणि 10 यावत् राज्यं कृत्वा, एकदा सान्ध्यनीराजनानन्तरं ताम्बूले कृमिदर्शनात्, पूर्वं गजादिदानं दत्त्वा सन्न्यासपूर्वं दक्षिणचरणाङ्गुष्ठे वह्निमोचनं कृत्वा अष्टादशदिनैः परलोकमगात् । ६६९. ततः त्रयोदशवर्षाणि चामुण्डराजस्य राज्यम् । षण्मासान् यावद् राज्यं वल्लभराजस्य । एकादश वर्षाणि षण्मासान् दुर्लभराजराज्यम् । स स्वपुत्रं श्रीभीमदेवं 15 स्वराज्ये न्यस्य स्वयं वैराग्यवान् तीर्थयात्रां कुर्वन् मालवके गतः । श्रीमुर्छन 'छत्रादिकं मुञ्च वा युद्धं कुरु' इत्युक्तो धर्मान्तरायं मत्वा प्रशमवान् कार्पटिकवेषेण यात्रां कृत्वा परलोकमसाधयत् । तत्स्वरूपं भीमेन ज्ञातम् । ततः प्रभृतिराजद्वयविरोधः । भोजराजेन सार्द्ध भीमदेवस्य [विग्रहः] । 88१०. तस्य द्वे राज्यौ । एका वउलदेवीनाम्नी पण्याङ्गना, पत्तनप्रसिद्ध 20 रूपपात्रं गुणपात्रं च । तस्याः कुलयोषितोऽपि अतिशायिनी प्राज्यमर्यादां नृपतिर्निशम्य तद्वतपरीक्षानिमित्तं सपादलक्षमूल्यां क्षुरिकां निजानुचरैस्तस्यै ग्रहणके दापयामास । औत्सुक्यात् तस्यामेव निशि बहिरावासे प्रस्थानलग्नमसाधयत् । नृपतिर्वर्षद्वयं यावन्मालवमण्डले विग्रहाग्रहात् तस्थौ । सा तु बकुलदेवी तद्दत्तग्रहणकप्रमाणेनैतद्वर्षद्वयं 25 परिहतसर्वपुरुषसङ्गा चङ्गशीललीलयैव तस्थौ । नि:सीमपराक्रमो भीमस्तृतीयवर्षे स्वं स्थानमागतो जनपरम्परया तस्यास्तां प्रवृत्तिमवगम्य तामन्तःपुरे न्यधात् । तदङ्गजो क्षेमराजः । द्वितीया राज्ञी उदयमती, तस्याः सुतः कर्णदेवः । 1. 'तेन एकादशकृत्वस्त्रासितो मूलराजः ससैन्यः' इति B प्रतौ पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy