SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ पुरातनाचार्यसङ्ग्रहीत-गद्य-पद्यमयः कुमारपालप्रबोधप्रबन्धः । ॥ अहँ नमः ॥ १. स्वयं कृतार्थः पुरुषार्थभावैर्जगाद यस्तान् जगतां हिताय । नाथः प्रजानां प्रथमः पृथिव्यां जीयाद् युगादौ पुरुषः स कोऽपि ॥१॥ २. *प्रणमामि महावीरं सर्वशं पुरुषोत्तमम् । सुरासुरनराधीशैः सेव्यमानपदाम्बुजम् ॥२॥ ३. परा मनसि पश्यन्ती हदि कण्ठे च मध्यमा । मुखे च वैखरीत्याहुर्भारती तामुपास्महे ॥३॥ ४. अज्ञानतिमिरान्धानां ज्ञानाञ्जनशलाकया । नैत्रमुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥४॥ 10 ६६१. सकलसुरासुरनरनिकरनायकशिरःशेखरायमाणपादरविन्दश्रीसर्वज्ञोपज्ञपथपान्थप्रष्ठस्य कलिकालसर्वज्ञ श्रीहेमसूरिगुरूपदेशविवेकविशेषप्राप्ताशेषभूषलय ★ पङ्क्ति -२ स्वयं कृतार्थः' इत्येतस्य पूर्व इदमधिकं पद्यम् ज्योतिश्चिदानन्दमयस्वरूपं, निरूप्यते यन्मुनिभिः समाधौ । हेतुर्महानन्दपदस्य सेतुर्भवाम्बुधेस्तज्जयति प्रकामम् ॥१॥ B पङ्क्ति -४-९ द्वितीय-तृतीय-चतुर्थश्लोकस्थाने पद्यद्वयमिदम् - ब्राह्मी परब्रह्मस्वरूपा, संसेवनीया सुमनःसमूहैः । स्वताततुल्या शिवतातिरस्तु, परं चतूरूपधरो स्वयं शया ॥१॥ येषां प्रसादेन समीहितार्थाः, सिद्धयन्ति सर्वे विबुधाधिपानाम् । श्रीमद्गुरून् कल्पतरूपमानान्, वन्दे सदानन्दनसावधानान् ॥ B 1. Boपदेशप्रवेकविवेक० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy