SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ 10 कुमारपालदेवचरितम् । ६६३६. इहैव जम्बूद्वीपे श्रीदेशे कर्णाटनामनि । कल्याणपुरमित्यस्ति यथार्थाभिधया पुरम् ॥६९२।। तत्र श्रेष्ठी गुणश्रेष्ठो धनदो निरवद्यधीः । यो जिनधर्मलाभेन मेने स्वं धनदोपमम् ॥६९३।। तद्धर्मचारिणी जैनधर्मकाननसारिणी । गङ्गा गङ्गाजलस्वच्छा पत्युश्च्छायेव देहिनी ॥६९४।।. आबालकालं तद्नेहे पुत्रवत् पालितश्चिरम् । कर्मकृन्नायको नाम निर्मायो भद्रकाशयः ॥६९५।। सोऽन्यदा लोकमद्राक्षीच्चतुर्मासकपर्वणि । पूजाविधितपोदानपौषधव्रतसोद्यमम् ॥६९६।। अहो धन्या अमी लोका यथावसरमागतम् । समृद्धा धर्मकर्मादि सर्वं सत्यपयन्ति ये ॥६९७।। मादृक्षाः पुनराजन्मदरिद्रा मृतका इव ।। अपूर्णवाञ्छास्ताम्यन्ति भग्नपक्षा इवाण्डजाः ॥६९८।। तदद्य निजशक्त्याहमपि पुण्यमुपार्जये ।। तपःपूजादिकं श्रेष्ठिपृष्ठलग्नोऽनुवादये ।।६९९।। सञ्जातभावनोल्लाससञ्चितैः पञ्चरूपकैः । पञ्चव्रतपदानीव रक्तपुष्पाण्युपाददे ॥७००। पूजोपकृतिभृच्चैत्ये जगाम श्रेष्ठिना समम् । चेतोऽनुसारतो भाव्यसम्पदेव विकस्वरः ।।७०१॥ श्रेष्ठिनः कुर्वतः पूजां तस्य भावं च बिभ्रतः । कोऽपि पुण्यविशेषो यस्तं वेद यदि केवली ॥७०२।। अथारोपयतो जिनबिम्बे पुष्पपरम्पराम् । ददौ सोऽपि स्वपुष्पाणि पूजार्थं श्रेष्ठिनः करे ।।७०३।। श्वेतपुष्पैविधाया! तत्पुष्पाणि तदन्तरे । तथा निवेशयामास रेजे पूजा यथाघिकम् ।।७०४॥ 15 20 25 1. B ०सम्पदिव । 2. B जैनबिम्बे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy