SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ६० स्नात्रारात्रिकमाङ्गल्यदीपप्रभृतिकक्रियाम् । करात्करेण सञ्चार्य स्वयं चक्रे नराधिपः ||५०५ || Jain Education International ऽमुचन् ॥५०६॥ कृत्वाऽऽरात्रिकमाङ्गल्यं नृपोऽन्यस्मै प्रयच्छति । सोऽप्यन्यस्मै यावदन्ये जिनपादान्तिकेऽ भावनार्जितसत्पुण्यफलस्येव भवान्तरे । सर्वोपाधिसमृद्धायाः सामग्र्याः किमु दुष्करम् ||५०७|| यात्रामासूत्र्य सुत्रामसमृद्धिस्पर्धिनीमसौ । सत्रैरामन्त्रयामास पृथ्वीं पृथुराक्रमः ||५०८॥ अथ शङ्कापनोदार्थं जीर्णप्राकारवर्त्मना । मुक्त्वा छत्रशिलामार्गं नव्यपद्याविधौ नृपः ||५०९ || पर्वतोपत्यकामारादाश्रीजिनपदाम्बुजम् । ददौ महाध्वजं स्फूर्ज्जद्दुकूलपटनिर्मितम् ॥५१०॥ आदिश्य वाग्भटं मन्त्रिराजं राजन्वतीं भुवम् । ख्यापयन् प्राणमत् तीर्थमालामम्लानवैभवः ॥ ५११ ॥ लक्षांस्त्रिषष्टिं द्रम्माणां पद्यानिर्माणकर्म्मणि । व्ययीचकार मन्त्रीन्द्रो गणना क्व गरीयसाम् ॥५१२॥ §§२७. नृपं संसुरनामानं विग्रहीतुं स राणकम् । सुराष्ट्रामण्डले प्रैषीदथोदयनमन्त्रिणम् ॥५१३॥ चतुरङ्गचमूसारः सचिवो दलनायकः । वर्धमानपुरं प्राप राज्यसारं हि मन्त्रिणः || ५१४॥ तत्राभ्यर्णतया शत्रुञ्जयं तीर्थं विवन्दिषुः । सैन्यं तत्रैव संस्थाप्य स्वयं नाभेयमानमत् ॥ ५१५ ।। धृतधौतोत्तरासङ्गः सङ्गमुक्ताशयो यदा । सपर्यां कर्तुमारेभे श्रीनाभेयजिनेशितुः ॥५१६॥ तावन्नक्षत्रमालादीपाद् वर्त्तिमपाहरत् । भूषकः स्वर्णशलाकामिव यत्कृत्यमूढधीः ॥५१७|| 1. A मन्त्री० । 2. B मूषिकः । 3. B ० शिलाका० । कुमारपालचरित्रसङ्ग्रहः For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy