SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ५७ 10 10 कुमारपालदेवचरितम् । कुमारपालभूपालो धन्यम्मन्यमनोरथः । यावत् समग्रसामग्रीमव्यग्रमनसाऽकरोत् ।।४६६।। तावद्देशान्तरायातं चरयुग्मं व्यजिज्ञपत् । श्रीकर्णस्त्वामुदेतीति नृपो डाहलदेशराट् ॥४६७।। आकर्ण्य कर्णशूलाभमिति वाक्यमिलापतिः । स्वेददन्तुरभालो द्राक् मन्त्रिवाग्भटमभ्यघात् ॥४६८।। प्राप्तायां यदि सामग्र्यां धर्मं कर्तुं न चाप्नुमः । निष्पन्नायां रसवत्यां तदिदं मुखवीक्षणम् ॥४६९।। शुशोच गुरुपादाग्रे स्वमधन्यतमं नृपः । स्वामिन् ! रङ्कस्य जीर्येत किं भुक्तिश्चक्रवर्तिनः ॥४७०।। सूरीन्द्रा अपि तत्कालमाकलय्य लवादिकम् । आदिक्षन् द्वादशे यामे निवृत्तिस्ते भविष्यति ॥४७१।। किर्तव्यतया मूढो यावदास्ते नराधिपः । तावन्निर्णीतवेलायां चरयुग्ममुपागमत् ॥४७२।। *दिवङ्गतश्च श्रीकर्ण इति सद्यो निवेदिते । नृपस्ताम्बूलमृत्सृज्य कथमित्यनुयुक्तवान् ॥४७३।। निशि प्रयाणं कुर्वाणः श्रीकर्णः कुम्भिपृष्ठभाक् । जितकाशिमदावेशान्निद्रामुद्रितलोचनः ॥४७४।। कण्ठावलम्बिसौवर्णशृङ्खलेन गरीयसा । न्यग्रोधपादलग्नेनोल्लम्बितः पञ्चतामगात् ॥४७५।। कलौ त्वमेव सर्वज्ञः स्तुवन्निति पुनः पुनः । अक्षेपेण महीपालो जिनयात्रामसूत्रयत् ॥४७६।। दुकूलाच्छादितक्षोणीतललीलागतिक्रमः । नृपः श्रीहेमसूरीणां दत्तहस्तावलम्बनः ।।४७७।। पदे पदे महादानसत्रागारमहोत्सवैः । धर्मैकच्छत्रतां चक्रे शक्रः कल्याणकेष्विव ॥४७८॥ -युग्मम् ॥ 15 25 ★ नोपलभ्यते एष श्लोक: A आदर्श । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy