SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ३२ कुमारपालचरित्रसङ्ग्रहः बालस्त्रीमूढमूर्खाणां नृणां चारित्रकाक्षिणाम् । अनुग्रहार्थं तत्त्वज्ञैः सिद्धान्तः प्राकृतः कृतः ॥१४९॥ ततो द्वादशवर्षाणि प्रायश्चित्तेन तेन सः । अव्यक्तवेषो भ्रमितुं निर्जगाम स्वगच्छतः ॥१५०।। बभ्रमन्नवमे वर्षे कुडङ्गेश्वरमासदत् । बहुशोऽपि जनैरुक्तो न शम्भुं प्रणनाम सः ॥१५१।। आगतो विक्रमादित्यो भूपतिस्तमदो वदत् । न किं सर्वजगत्पूज्यं शम्भुं नत्वा कृतार्थ्यसि ।।१५२॥ स प्राह मत्प्रणामस्य भवद्देवो न सासहिः । कथमित्यूचुषि क्ष्मापे स स्पष्टमपठन्मुनिः ॥१५३।। स्वयम्भुवं भूतसहस्रनेत्रमनेकमेकाक्षरभावलिङ्गम् । अव्यक्तमव्याहतविश्वदोषमनादिमध्यान्तमपुण्यपापम् ॥१५४॥ इत्यादि षोडशाधीते यावद्द्वात्रिंशकाम(ग?)ताः । पुस्फोट तावता लिङ्गं सूर्यालीढमिवाम्बुजम् ॥१५५।। द्वात्रिंशिकासु पूर्णासु द्वात्रिंशति च तत्क्षणम् । उद्ययौ धरणाधीश: श्रीपार्श्वप्रतिमाकरः ॥१५६।। विभाव्यातिशयं हृष्टो विक्रमादित्यभूपतिः । तात्त्विकी देशनां श्रुत्वा सञ्जज्ञे परमार्हतः ॥१५७।। शेषं वर्षत्रयीसाध्यं प्रायश्चित्तं महात्मनः । मुमोच सङ्घो धर्मस्य सर्वस्वं हि प्रभावना ॥१५८।। अन्यदाऽतिशयज्ञानी स पृष्टस्तेन भूभुजा । किं भावी कलिकालेऽपि कोऽपि जैनो नरेश्वरः ॥१५९।। तदुक्तां गाथिकामेनां मण्डपेऽलेखयन्नृपः । जैनेष्वेव कुमारोऽपि मेने ज्ञानं ततः परम् ॥१६०॥ ६७. ततो बोसरि-भोपल्लदेवी-सज्जनसंयुतः । विधाय मङ्कनेपथ्यमुज्जयिन्या विनिर्ययौ ॥१६१।। 15 20 25 1. B विश्वरोष० । 2. B त्रिंशकाननाः । 3. B किलकाले । 4. A ०भावल्ल० । 5. A शङ्खनेपथ्य० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy