SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ नन्दीसूत्रम् से समास चउविहे पण्णत्ते, तंजहा - दव्वप्रो, खित्तस्रो, कालो, भावश्रो, तत्थ— दव्वो णं सुप्रनाणी उवउत्ते सव्वदव्वाइं जाणइ, पासइ, खित्तो णं सुनाणी उवउत्ते सव्वं खेत्तं जाणइ, पासइ, कालो णं सुननाणी उवउत्ते सव्वं कालं जाणइ, पासइ, भावो णं सुप्रनाणी उवउत्ते सव्वे भावे जाणइ, पासइ ॥ सूत्र५७॥ ३५४ छाया - इत्येद् द्वादशाङ्गगणिपिटकं न कदाचिन्नासीत्, न कदाचिद् भवति, न कदाचिन्नभविष्यति । अभूच्च भवति च भविष्यति च । ध्रुवं नियतं शाश्वतम्, अक्षयम्, अव्ययम्, अवस्थितम्, नित्यम् । स यथानमकः पञ्चास्तिकायो न कदाचिन्नासीत्, न कदाचिन्नास्ति, न कदाचिन्न भविष्यति । अभूच्च भवतिच, भविष्यति च । ध्रुवः, नियतः शाश्वतः, अक्षयः, अव्ययः, अवस्थितः, नित्यः । एवमेव द्वादशाङ्गं गणिपिटकं न कदाचिन्नासीत्, न कदाचिन्नास्ति, न कदाचिन्न भविष्यति । अभूच्च भवति च भविष्यति च । ध्रुवं नियतं शाश्वतम्, अक्षयम्, अव्ययम्, अवस्थितं नित्यम् । तत्समासतश्चतुर्विधं प्रज्ञप्तं, तद्यथा— द्रव्यतः, क्षेत्रतः, कालतः, भावतः । तत्र - द्रव्यतः श्रुतज्ञानी - उपयुक्तः सर्वद्रव्याणि जानाति, पश्यति । क्षेत्रतः श्रुतज्ञानी — उपयुक्तः सर्वं क्षेत्रं जानाति, पश्यति । कालतः श्रुतज्ञानी — उपयुक्तः सर्वं कालं जानाति, पश्यति । भावतः श्रुतज्ञानी — उपयुक्तः सर्वान् भावान् जानाति, पश्यति ।। सूत्र ५७ ॥ भावार्थ - इस प्रकार यह द्वादशाङ्ग - गणिपिटक न कदाचित् नहीं था अर्थात् सदैवकाल था, वर्तमान काल में नहीं है अर्थात् सर्वदा रहता है, न कदाचित् न होगा • अर्थात् भविष्य में होगा । भूत काल में था, वर्तमान काल में है और भविष्य में रहेगा । यह मेरु आदिवत् ध्रुव है, जीवादिवत् नियत है, तथा पञ्चास्तिकायलोकवत् नियत है, गंगा सिन्धु के प्रवाहवत् शाश्वत है, गङ्गा- सिन्धु के प्रवाहवत् अक्षय है, मानुषोत्तर पर्वत के बाहिर समुद्रवत् अव्यय है, जम्बुद्वीपवत् सदैव काल अपने प्रमाण में अवस्थित है, आकाशवत् नित्य है । जैसे पञ्चास्तिकाय न कदाचित् नहीं थी, न होगी, ऐसा नहीं है अर्थात् सर्वदा काल - भूत में थी, ध्रुव है, नियत है, शाश्वत है, अक्षय है, अव्यय है, अवस्थित है, नित्य है । कदाचित् नहीं है, न कदाचित नहीं वर्तमान में है, भविष्यत् में रहेगी ।
SR No.002487
Book TitleNandi Sutram
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAcharya Shree Atmaram Jain Bodh Prakashan
Publication Year1996
Total Pages522
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy