SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ प्रतिपाति अवधिज्ञान 'ही मानक' शब्द से यह अर्थ लेना चाहिए कि जो अवधिज्ञान पहले उत्पन्न हो गया है, वह उपयुक्त कारणों से प्रतिक्षण हीनता को ही प्राप्त होता है । अतः साधकों को चाहिए कि जब मोह की प्रकृतिएं उदय होने लगें, तभी से उन्हें विरोधि तत्वों से शमन वा क्षय कर देना चाहिए, जिससे उन प्रकृतियों को पनपने का अवसर ही न मिले ।। सूत्र १३ ॥ प्रतिपाति अवधिज्ञान मूलम् - से किं तं पडिवाइ ओहिनाणं ? पडिवाइ-प्रो हिनाणं - जहणेणं अंगुलस्स असंखिज्जइभागं वा संखिज्जइभागं वा, बालग्गं वा बालग्गपुहुत्तं वा, लिक्खं वा लिक्खपुत्तं वा, जूयं वा जूयपुहुत्तं वा, जवं वा जवपुहुत्तं वा, अंगुलं वा, अंगुलपुत्तं वा पायं वा पायपुहुत्तं वा, विहत्थि वा विहत्थिपुहुत्तं वा, रर्याणि वा रयणिपुहुत्तं वा, कुच्छ वा कुच्छिपुहुत्तं वा, धणुं वा धणुपुहुत्तं वा, गाउयं वा गाउयपुहुत्तं वा, जोयणं वा जोयणपुहुत्तं वा, जोणसयं वा जोयणसयपुहुत्तं वा, जोयणसहस्वा जोयणसहसपुहुत्तं वा, जोयणलक्खं वा जोयणलक्खपुहुत्तं वा, ( जोयणकोडि वा जोयणकोडिपुहुत्तं वा, जोयणकोडाकोडि वा जोयणकोड़ाकोडिपुहुत्तं वा, जोयणसंखिज्जं वा जोयणसंखिज्जपुहुत्तं वा, जोयणअसंखेज्जं वा जोयण प्रसंखेज्ज पुहुत्तं या) उक्कोसेणं लोगं वा पासित्ताणं पडिवइज्जा, से त्तं पडिवाइ हिना | सूत्र १४ ॥ 1. छाया - अथ किं तत् प्रतिपाति अवधिज्ञानम् ? प्रतिपाति अवधिज्ञानं - जघन्येनागुलस्याऽसंख्येयभागं वा संख्येयभागं वा, बालाग्रं वा बालाग्रपृथक्त्वं वा, लिक्षां वा लिक्षापृथक्त्वं वा, यूकां वा यूकापृथक्त्वं वा, यवं वा यवपृथक्त्वं वा अङ्गुलं वा अङ्गुलपृथक्त्वं वा, पादं वा पादपृथक्त्वं वा वितस्तिं वा वितस्तिपृथक्त्वं वा, रत्निं वा रत्निपृथक्त्वं वा, कुक्षि वा कुक्षिपृथक्त्वं वा, धनुर्वा धनुःपृथक्त्वं वा, गव्यूतं वा गव्यूतपृथक्त्वं वा, योजनं वा योजनपृथक्त्वं वा योजनशतं वा योजनशतपृथक्त्वं वा, योजनसहस्रं वा योजनसहस्रपृथक्त्वं वा, योजनलक्षं वा योजनलक्षपृथक्त्वं वा, (योजनकोटिं वा योजनकोटिपृथक्त्वं वा, योजनकोटीकोट वा योजनकोटी कोटिपृथक्त्वं वा, योजनसंख्येयं वा योजनसंख्येयपृथक्त्वं वा, योजनाऽसंख्येयं वा योजनाऽसंख्येयपृथक्त्वं वा, ) उत्कर्षेण लोकं वा दृष्ट्वा प्रतिपतेत्, तदेतत्प्रतिपात्यवधिज्ञानम् ।।सूत्र १४ ॥
SR No.002487
Book TitleNandi Sutram
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAcharya Shree Atmaram Jain Bodh Prakashan
Publication Year1996
Total Pages522
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy