SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ नाणदसणधरेहि, तेलुक्क निरिक्खियमहियपूइएहिं, तीयपडुप्पण्णमणागयजाणएहिं, सव्वण्णूहि सव्वदरसीहिं पणीयं दुवालसंगं गणिपिडगं, तंजहा—ायारो १, सूयगडो, २; ठाणं, ३, समवायो, ४, विवाहपण्णत्ती, ५, नायाधम्म-कहाओ, ६, उवासगदसायो, ७, अंतगडदसायो, ८, अणुत्तरोववाइयदसाओ, ६, पण्हावागरणाइं, १० विवागसुयं, ११ दिट्ठिवायो १२ । इच्चेयं दुवालसंगं गणिपिडगं चोद्दसपुव्विस्स सम्मसुयं, अभिण्ण दसपुव्विस्स सम्मसुयं, तेण परं भिण्णेसु भयणा, से तं सम्मसुयं ॥ सूत्र ४० ॥ से किं तं मिच्छासुयं ? मिच्छासुय जं इमं अण्णाणिएहिं मिच्छादिट्ठिएहिं सच्छंदबुद्धिमइविगप्पियं, तंजहा-भारहं, रामायणं, भीमासुरुक्खं (क्कं) कोडिल्लयं, सगडभद्दियारो, खोड (घोडग) मुहं, कप्पासियं, नागसुहुमं, कणगसत्तरी, वइसेसियं, बुद्धवयणं, तेरासियं, काविलियं, लोगाययं, सद्वितंतं, माढरं पुराणं, वागरणं, भागवयं, पायंजली, पुस्सदेवयं, लेहं, गणियं, सउणरुयं, नाडयाई। अहवा-बावत्तरिकलाग्रो चत्तारि य वेया संगोवंगा, एयाई मिच्छादिट्ठिस्स मिच्छत्तपरिग्गहियाइं मिच्छासुयं, एयाइं चेव सम्मदिट्ठिस्स सम्मत्तपरिग्गहियाइं सम्मसुयं, अहवा–मिच्छदिट्ठिस्स वि एयाइं चेव सम्मसुयं, कम्हा ?' सम्मत्तहेउत्तणयो। जम्हा ते मिच्छदिट्ठिया तेहिं चेव समएहिं चोइया समाणा केई सपक्खदिट्ठीयो चयंति, से तं मिच्छासुयं ॥ सूत्र ४१ ॥ से किं तं साइयं सपज्जवसियं, अणाइयं अपज्जवसियं च ? इच्चेइयं दुवालसंगं गणिपिडगं वुच्छित्तिनयट्ठयाए साइयं सपज्जवसियं, अवुच्छित्तिनयट्ठयाए अणाइयं अपज्जवसियं, तं समासो चउव्विहं पण्णत्तं, तंजहा-दव्वरो, खित्तो, कालो, भावनो। तत्थ दव्वनो णं-सम्मसुयं एगं पुरिसं पडुच्च साइयं सपज्जवसियं, बहवे पुरिसे य पडुच्च अणाइयं अपज्जवसियं । खेत्तो णं-पंच भरहाई पंचेरवयाई पडुच्च साइयं सपज्जवसियं, पंच महाविदेहाइं पडुच्च अणाइयं अपज्जवसियं । कालो णं-उस्सप्पिणि ओसप्पिणि च पडुच्च साइयं सपज्जवसियं, नो उस्सप्पिणि नो अोसप्पिणिं च पडुच्च अणाइयं अपज्जवसियं । भावो
SR No.002487
Book TitleNandi Sutram
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAcharya Shree Atmaram Jain Bodh Prakashan
Publication Year1996
Total Pages522
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy