SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ८८ से किं तं अक्खरसुयं ? अक्खरसुयं तिविहं पण्णत्तं, तंजहा–सन्नक्खरं, वंजणक्खरं, लद्धिअक्खरं । से किं तं सन्नक्खरं ? सन्नक्खरं अक्खरस्स संठाणागिई, से तं सन्नक्खरं । से किं तं वंजणक्खरं? वंजणक्खरं अक्खरस्स वंजणाभिलावो, से तं वंजणक्खरं। से किं तं लद्धिग्रक्खरं ? लद्धिअक्खरं-अक्खरलद्धियस्स लद्धिअक्खरं समुप्पज्जइ, तंजहा-सोइंदियलद्धिअक्खरं, चक्खिं दियलद्धिअक्खरं, घाणिदियलद्धिअक्खरं, रसणिदियलद्धिअक्खरं, फासिदियलद्धिप्रक्खरं, नोइंदियलद्धिअक्खरं । से तं लद्धिअक्खरं, से तं अक्खरसुयं । से किं तं अणक्खरसुयं ? अणक्खरसुयं अणेगविहं पण्णत्तं, तंजहा- . ऊससियं नीससियं, निच्छूढं खासियं च छीयं च । निस्सिंघियमणुसारं, अणक्खरं छेलियाईयं ॥८॥ से तं अणक्खरसुयं ॥सूत्र ३८ ॥ से किं तं सण्णिसुयं ? सण्णिसुयं तिविहं पण्णत्तं, तंजहा–कालिप्रोवएसेणं, हेऊवएसेणं, दिद्विवाअोवएसेणं । से किं तं कालिग्रोवएसेणं ? कालिग्रोवएसेणं-जस्स णं अत्थि ईहा, अवोहो, मग्गणा, गवसणा, चिंता, विमंसा, से णं सण्णीत्ति लब्भइ । जस्स णं नत्थि ईहा, अवोहो, मग्गणा, गवसणा, चिंता वीमंसा, से णं असण्णीत्ति लब्भइ। से तं कालिग्रोवएसेणं । से किं तं हेऊवएसेणं ? हेऊवएसेणं-जस्स णं अत्थि अभिसंधारणपुग्विया करणसत्ती, से णं सण्णीत्ति लब्भइ । जस्स णं नत्थि अभिसंधारणपुब्विया करणसत्ती, से णं असण्णीत्ति लब्भइ, से तं हेऊवएसेणं। . से किं तं दिद्विवाग्रोवएसेणं ? दिट्ठिवाग्रोवएसेणं सण्णिसुयस्स खोवसमेणं सण्णी लब्भइ, असण्णिसुयस्स खरोवसमेणं असण्णी लब्भइ । से तं दिट्ठिवाअोवएसेणं, से तं सण्णिसुयं । से तं असण्णिसुयं ।। सूत्र ३६ ॥ से किं तं सम्मसुयं ? सम्मसुय-जं इमं अरिहंतेहिं भगवंतेहिं उप्पण्ण
SR No.002487
Book TitleNandi Sutram
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAcharya Shree Atmaram Jain Bodh Prakashan
Publication Year1996
Total Pages522
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy