SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ सिद्धा ४, सयंबुद्धसिद्धा ५, पत्तेयबुद्धसिद्धा ६, बुद्धबोहियसिद्धा ७, इथिलिंगसिद्धा ८, पुरिसलिंगसिद्धा , नपुंसगलिंगसिद्धा १०, सलिंगसिद्धा ११, अन्नलिंगसिद्धा १२, गिहिलिंगसिद्धा १३, एगसिद्धा १४, अणेगसिद्धा १५, से तं अणंतरसिद्धकेवलनाणं ॥ सूत्र २१ ॥ से किं तं परंपरसिद्ध केवलनाणं ? परंपरसिद्ध केवलनाणं अणेगविहं पण्णत्तं, तंजहा–अपढमसमयसिद्धा, दुसमयसिद्धा, तिसमयसिद्धा, चउसमयसिद्धा, जाव दससमयसिद्धा, संखिज्जसमयसिद्धा असंखिज्जसमयसिद्धा, अणंतसमयसिद्धा, से तं परंपरसिद्ध केवलनाणं, से तं सिद्ध केवलनाणं । तं समासयो चउव्विहं पण्णत्तं, तंजहा-दव्वरो, खित्तो, कालो भावो। तत्थ दव्वनो -केवलनाणी सव्वदव्वाइं जाणइ, पासइ । खित्तो. णं-केवलनाणी सव्वं खित्तं जाणइ, पासइ । कालो णं-केवलनाणी सव्वं कालं जाणइ, पासइ । भावप्रो णं-केवलनाणी सव्वे भावे जाणइ, पासइ । अह सव्व दव्वपरिणामभावविण्णत्तिकारणमणंतं । सासयमप्पडिवाई, एगविह केवलं नाणं ॥६६। सूत्र २२।। केवलनाणेणऽत्थे, नाउं जे तत्थ पण्णवणजोगे। ते भासइ तित्थयरो, वइजोगसुयं हवइ सेसं ॥६७॥ से तं केवलनाणं, से तं नोइंदियपच्चक्खं, से तं पच्चक्खनाणं ॥सूत्र २३॥ से किं तं परोक्खनाणं ? परोक्खनाणं दुविह पन्नत्तं, तंजहा-आभिणिबोहियनाणपरोक्खं च, सुयनाणपरोक्खं च, जत्थ आभिणिबोहियनाणं तत्थ सुयनाणं, जत्थ सुयनाणं तत्थाभिणिबोहियनाणं, दोऽवि एयाइं अण्णमण्णमणुगयाइं, तहवि पुण इत्थ पायरिया नाणत्तं पण्णवयंति-अभिनिबुज्झइ त्ति आभिणिबोहियनाणं, सुणेइ त्ति सुयं, मइपुव्वं जेण सुयं, न मई सुयपुब्विया ॥सूत्र २४॥ अविसेसिया मई, मईनाणं च, मइअन्नाणं च । विसेसिया सम्मदिहिस्स मई मइनाणं मिच्छदिट्ठिस्स मई मइअन्नाणं । अविसेसियं सुय, सुयनाणं च सुयअन्नाणं च । विसेसियौं सुय, सम्मदिट्ठिस्स सुय सुयनाणं, मिच्छदिट्ठिस्स सुय सुयअन्नाणं ॥सूत्र २५॥ JAN
SR No.002487
Book TitleNandi Sutram
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAcharya Shree Atmaram Jain Bodh Prakashan
Publication Year1996
Total Pages522
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy