SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ । कालयो णं-उज्जुमई जहन्नेणं पलिग्रोवमस्स असंखिज्जइ भागं, उक्कोसेणं वि पलिग्रोवमस्स असंखिज्जइभागं प्रतीयमणागयं वा कालं जाणइ, पासइ। तं चेव विउलमई अब्भहियतरागं, विउलतरागं, विसुद्धतरागं, वितिमिरतरागं कालं जाणइ,पासइ । भावप्रो णं-उज्जुमई अणंते भावे जाणइ, पासइ । सव्वभावाणं अणंतभागं जाणइ, पासइ । तं चेव विउलमई अब्भहियतरागं, विउलतरागं विसुद्धतरागं, वितिमिरतरागं जाणइ, पासइ । मणपज्जवनाणं पुण, जणमणपरिचिंतियत्थपागडणं । .. माणुसखित्तनिबद्धं, गुणपच्चइयं चरित्तवो ॥६५॥ से तं मणपज्जवनाणं ॥ सूत्र १८ ॥ से किं तं केवलनाणं ? केवलनाणं दुविहं पण्णत्तं, तंजहा–भवत्थकेवलनाणं च, सिद्धकेवलनाणं च। ___ से किं तं भवत्थकेवलनाणं ? भवत्थकेवलनाणं दुविहं पण्णत्तं, तंजहासजोगिंभवत्थकेवलनाणं च अजोगिभवत्थकेवलनाणं च ।. से कि तं सजोगिभवत्थकेवलनाणं ? सजोगिभवत्थकेवलनाणं दुविहं पण्णत्तं, तंजहा—पढमसमयसजोगिभवत्थकेवलनाणं च अपढम-समयसजोगिभवत्थकेवलनाणं च । अहवा-चरमसमयसजोगिभवत्थकेवलनाणं च अचरमसमय-सजोगिभवत्थकेवलनाणं च । से तं सजोगिभवत्थ-केवलनाणं । से किं तं अजोगिभवत्थकेवलनाणं ? अजोगिभवत्थकेवलनाणं दुविहं पन्नत्तं, तंजहा–पढमसमय-अजोगिभवत्थकेवलनाणं च अपढमसमय-अजोगिभवत्थकेवलनाणं च । अहवा-चरमसमय-अजोगिभवत्थकेवलनाणं च अचरमसमय-अजोगिभवत्थकेवलनाण च । से तं अजोगिभवत्थकेवलनाणं, से तं भवत्थकेवलनाणं ॥ सूत्र १६ ॥ से किं तं सिद्धकेवलनाणं ? सिद्धकेवलनाणं दुविहं, पण्णत्तं तंजहा-अणन्तरसिद्धकेवलनाणं च परंपरसिद्धकेवलनाणं च ॥ सूत्र २० ॥ से किं तं अणंतरसिद्धकेबलनाणं ? अणन्तरसिद्धकेवलनाणं पन्नरस विहं पण्णत्तं, तंजहा-तित्थसिद्धा १ अतित्थसिद्धा २, तित्थयरसिद्धा ३, अतित्थयर
SR No.002487
Book TitleNandi Sutram
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAcharya Shree Atmaram Jain Bodh Prakashan
Publication Year1996
Total Pages522
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy