SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ७४ कालियसुयअणुप्रोगस्स, धारए धारए य पुव्वाणं । हिमवंतखमासमणे, वंदे णागज्जुणायरिए ॥३६॥ मिउ-मद्दव-संपन्ने, प्राणुपुव्विं वायगत्तणं पत्ते । अोह-सुय-समायारे, नागज्जुणवायए वंदे ॥४०॥ गोविंदाणं पि नमो, अणुप्रोगे विउल-धारिणिदाणं ।। णिच्चं खंतिदयाणं, परूवणे दुल्लभिदाणं ॥४१॥ तत्तो य भूयदिन्न, निच्चं तवसंजमे अनिविण्णं । पंडियजणसम्माणं, वंदामो. संजमविहिण्णू ॥४२॥ वरकणगतविय-चंपगविमउल-वरकमलगब्भसरिवन्ने । भवियजणहिययदइए, दयागुणविसारए धीरे ॥४३॥ अड्डभरहप्पहाणे, बहुविहसज्झायसुमुणियपहाणे । अणुप्रोगियवरवसभे, नाइल-कुल वंस-नदिकरे ॥४४॥ भूयहियप्पगब्भे, वंदेऽहं भूयदिन्नमायरिए। भवभयवुच्छेयकरे, सीसे नागज्जुणरिसीणं ॥४५॥ सुमुणियनिच्चानिच्चं, सुमुणियसुत्तत्थधारयं वंदे । सब्भावुब्भावणया, . तत्थ लोहिच्चणामाणं ॥४६॥ अत्थमहत्थक्खाणि, सुसमण-वक्खाण-कहण-निव्वाणि। पयईए महुरवाणिं, पयो पणमामि दूसगणिं ॥४७॥ तवनियमसच्चसंजम - विणयज्जवखंतिमद्दवरयाणं ।। सीलगुणगद्दियाणं, अणुप्रोगजुगप्पहाणाणं ॥४८।। सुकुमालकोमलतले, तेसिं पणमामि लक्खणपसत्थे । पाए पावयणीणं, पडिच्छसयएहिं पणिवइए ॥४६॥ जे अन्ने भगवते, कालिय-सुय-प्राणुप्रोगिए धीरे । ते पणमिऊण सिरसा, नाणस्स परूवणं वोच्छं ॥५०॥ सेल १ घण २ कुडग ३ चालणि ४, परिपुण्णग ५ हंसः ६ महिस ७ मेसे ८ य । मसग ६ जलूग १० बिराली ११, जाहग १२ गो १३ भेरी १४ आभीरी ॥५१॥ - सा समासो तिविहा पन्नत्ता, तंजहा—जाणिया, अजाणिया, दुब्वियड्डा । जाणिया जहा
SR No.002487
Book TitleNandi Sutram
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAcharya Shree Atmaram Jain Bodh Prakashan
Publication Year1996
Total Pages522
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy