SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ सुहम्मं अग्गिवेसाणं, जंबूनामं च कासवं । पभवं 'कच्चायणं वंदे, वच्छं सिज्जंभवं तहा ॥२५॥ जसभदं तुंगिय वंदे, संभूय चेव माढरं । भद्दबाहुं च पाइन्न, थूलभदं च गोयम ॥२६॥ एलावच्चसगोत्तं, वंदामि महागिरि सुहत्थिं च । तत्तो - कोसियगोत्तं, बहुलस्स सरिव्वय वंदे ॥२७॥ हारियगुत्तं साइं च, वंदिमो हारियौं च सामज्जं । वंदे कोसियगोतं, संडिल्लं अज्जजीयधरं ॥२८॥ तिसमुद्दखायकित्ति, दीवसमुद्देसु गहियपेयालं ।। वंदे अज्जसमुइं, अक्खुभियसमुद्दगंभीरं ॥२६॥ भणगं करगं झरगं, पभावगं णाणदंसणगुणाणं । वंदामि अंज्जमंगु सुयसागरपारगं धीरं ॥३०॥ वंदामि अज्जधम्म, तत्तो वंदे य भद्दगुत्तं च । तत्तो य अज्जवइरं, तवनियमगुणेहिं वइरसमं ॥३१॥ वंदामि अज्जरक्खियखमणे, रक्खियचरित्तसव्वस्से । रयणकरंडगभूप्रो, अणुअोगो रक्खिनो जेहिं ॥३२॥ नाणम्मि दंसणम्मि य, तवविणए णिच्चकालमुज्जुत्तं । अज्जं नंदिलखमणं, सिरसा वंदे पसन्नमणं ॥३३॥ वडढउ वायगवंसो, जसवंसो अज्ज-नागहत्थीणं । वागरण - करण - भंगिय - कम्मप्पयडी-पहाणाणं ॥३४॥ जच्चंजणधाउसमप्पहाणं, मुद्दियकुवलयनिहाणं । वड्ढउ वायगवंसो, रेवइ नक्खत्तनामाणं ॥३५॥ अयलपुरा णिक्खते, कालियसुय-प्राणुअोगिए धीरे । बंभद्दीवग-सीहे, वायगपयमुत्तमं पत्ते ॥३६॥ जेसि इमो अणुप्रोगो, पयरइ अज्जावि अड्ढ भरहम्मि । बहुनयरनिग्गयजसे, ते वंदे खंदिलायरिए ॥३७॥ तत्तो हिमवंतमहंत-विक्कमे धिइ परक्कममणते । सज्झायमणंतधरे, हिमवंते वंदिमो सिरसा ॥३८॥
SR No.002487
Book TitleNandi Sutram
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAcharya Shree Atmaram Jain Bodh Prakashan
Publication Year1996
Total Pages522
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy