________________
प्राप्नोति। हे न! हे जिन! ते तव शिष्याः सन्तो वा निजवासं निजे स्वात्मनि वासो यस्य तं शं शर्म। ईत्वा प्राप्य मुदं यन्तीति योजनीयम् ।। ७२ ।।
अर्थ- जब वन में वसन्त का उत्सव आता है, तब कोयल हर्ष को प्राप्त होती है। इसी तरह हे जिन! आपके शिष्य और सत्पुरुष आत्मस्थ-आत्मसम्बन्धी सुख को प्राप्त कर मोद को प्राप्त होते हैं। ।।७२।।
[७३] कुधीः सुखी नाके न ततो युतो भव केन नो नाऽकेन ।
दुःखिनो विना के न दृशा किं नरकेण नाकेन ।। . हे नः ! नाके कुधीः सुखी न, ततः केन युतः भव, अकेन युतः न भव। (अतः) नरकेण (च) नाकेन च किम् ? दृशा विना के (जनाः) दुःखिन: न ?।
कुधीरिति- हे नः । हे मनुज!नाके स्वर्गे 'स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः' इत्यमरः। कुधीः कुत्सितबुद्धियुक्तो जनः सुखी न । ततस्तस्मात् केन आत्मना युतो भव । अकेन फापेन युतो न भव । अतः नरकेण श्वश्रेण नाकेन स्वर्गेण च किं ? दृशा सम्यग्दर्शनेन विना के जनाः दुःखिनो न सन्तीति शेषः। सम्यग्दर्शनमेव सुखस्य समीचीनं साधनमस्ति। तच्च स्वात्माश्रयेण जायतेऽतस्तत्रैव प्रयत्नः कार्यः ।।७३ ।।
___ अर्थ- हे मनुज! स्वर्ग में अज्ञानी - मिथ्यादृष्टि जीव सुखी नहीं है। अतः तू के - आत्मा से युक्त हो, अक-पाप से युक्त मत हो। इसलिये नरक और स्वर्ग से क्या ? सम्यग्दर्शन के बिना कौन मनुष्य दुःखी नहीं है ?।।७३।।
. .. [७४] प्रतापी ह्यपि रोहितः पवनपथि यथा पयोदतिरोहितः ।
आत्माप्याह रोहितः कर्मरजसेति नृवरो हितः ।।। पवनपथि प्रतापी अपि रोहितः यथा पयोदतिमीहितः (भवति) (तथैव)रोहितः आत्मा अपि कर्मरजसा (तिरोहितः भवति) इति नृवरहितः आर . प्रतापीति- यथा येन प्रकारेण पवनपथि गगने प्रतापी प्रतपनशीलोऽपि रोहितः सूर्यः पयोदतिरोहितो मेघान्तरितो भवति, तथा रोहितः सूर्यस्वरूप आत्मापि कर्मरजसा कर्मपांशुना तिरोहितो भवति। इतीत्थं हितः कल्याणकारी नृवरो नरोत्तमो जिन इति यावत्। आह जगाद ।।७४।।
अर्थ- जिस प्रकार आकाश में प्रतापी होने पर भी सूर्य मेघों से छिप जाता है, उसी प्रकार सूर्यरूपी आत्मा भी कर्मरूपी धूलि से तिरोहित हो रहा है – छिप रहा है, ऐसा कल्याणकारी नरोत्तम - जिनेदव ने कहा है ।।७४।।.
" (३७)