________________
[४३] कलय व्रतानि पञ्च तापपदानि मुञ्च पापानि पञ्च ।
नो हि रागप्रपञ्च-मजं भज स्तुतशत-सुरपश्च ।। पञ्च व्रतानि कलय, तापपदानि पञ्च पापानि मुञ्च। स्तुतशतसुरपम् अजं भज, रागप्रपञ्चं नो हि (भज)।
कलयेति- पञ्च पञ्चसंख्यकानि व्रतानि अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहनामधेयानि व्रतानि कलय प्राप्नुहि स्वीकुर्वित्यर्थः 'हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम्' इति व्रतलक्षणम्। तापपदानि तापस्य नरकादिगतिजन्यदुःखस्य पदानि स्थानानि पञ्च पापानि हिंसादीनि मुञ्च त्यज। हि निश्चयेन रागप्रपञ्चं पञ्चेन्द्रियविषयप्रीतिविस्तारं नो भज न सेवस्व । स्तुतशतसुरपं स्तुतः शतसुरपैः शतेन्द्रैस्तथाभूतम् अजं जन्मातीतजिनेन्द्रं भज सेवस्व च समुच्चयाः।। ४३ ।।
अर्थ- अहिंसा आदि पांचव्रतों को धारण करो, दुःख के स्थानभूत पांच पापों को छोड़ो | राग का विस्तार मत करो और सौ इन्द्रों के द्वारा स्तुत जिनदेव की सेवा करो।।४३।।
[४४] भवहेतुभूता क्षमा त्यक्ता जिनेन या स्वीकृता क्षमा ।।
तां विस्मर नृदक्ष ! मा, यतः सैव शिवदाने क्षमा ।। या भवहेतुभूता क्षमा जिनेन त्यक्ता, (या च) क्षमा स्वीकृता, हे नृदक्ष! तां (क्षमा) मा विस्मर, यतः सा एव शिवदाने क्षमा (वर्तते)।
भवेति-भवहेतुभूता भवस्य संसारस्य हेतुभूता कारणभूता या क्षमा पृथिवी जिनेन त्यक्त्वा, भवहेतुभूता भवस्य श्रेयसो हेतुभूता य क्षमा क्षान्तिः जिनेन स्वीकृता। हे नृदक्ष! नृषु नरेषु दक्षश्चतुरो नृदक्षो तत्सम्बुद्धौ हे चतुरनर! तां जिनेन्द्राङ्गीकृतां क्षमा मा विस्मर विस्मृतां कुरु यतो यस्मात् सैव क्षमा शिवदाने मोक्षदाने क्षमा समर्थास्ति । 'क्षितौ क्षान्तावपि क्षमा' इति 'भव: श्रीकण्ठसंसारश्रेयःसत्ताप्तिजन्मसु' इति च विश्वलोचनः। क्षमाद्वये विवेकः कर्तव्य इति भावः ।।४४।। .
.. अर्थ- जो संसार की कारणभूत है ऐसी क्षमा-पृथिवी का जिनेन्द्र भगवान् ने त्याग किया है और कल्याण प्राप्ति में जो हेतुभूत है ऐसी क्षमा-शान्ति को स्वीकृत किया है। हे चतुरनर! तू जिनेन्द्र भगवान् के द्वारा स्वीकृत क्षमा को मत भूल। क्योंकि मोक्षप्रदान करने में वही क्षमा-समर्थ है ||४४||
(२२)