________________
[१३] .. इता त्वितिं केवलबोधशक्तिः, शक्तर्विधेराभवतोऽङ्गिनां सा । यथोदिते व्योमनि भास्करेऽस्मिन्,
दलोऽप्युडूनां न हि दृश्यतेऽयम् ।। इतेति - विधेः कर्मणः शक्तेः सामर्थ्यात् अङ्गिनां प्राणिनां सा प्रसिद्धा केवलबोधशक्तिः केवलज्ञानशक्तिः आभवतः आसंसारात् इतिं समाप्तिं इता गता। यथा येन प्रकारेण व्योमनि विहायसि अस्मिन् भास्करे सूर्ये उदिते सति उडूनां नक्षत्राणां अयं दलः समूहो न हि दृश्यते नावलोक्यते। 'नक्षत्रमृक्षं भं तारा तारकाप्युडुवा स्त्रियाम्' इत्यमरः ।।१३।।
अर्थ - कर्म की सामर्थ्य से जीवों की वह केवलज्ञान की शक्ति अनादि संसार से उस तरह समाप्ति को प्राप्त हो रही है जिस प्रकार कि इस आकाश में सूर्य के उदित होने पर नक्षत्रों का यह समूह नहीं दिखाई देता है ।।१३।। .
[१४] धूम्रप्रसूतिर्बलतो यथा स्यादाइँन्धनात् सा नियतेह दृष्टा । विरागदृष्टे न हि पुष्टितुष्टी,
स्यातां गृहे सा तु सरागदृष्टिः ।। धूमेति - इह वसुधायां ज्वलतोऽनलात् यथा या धूम्रप्रसूतिर्भवति सा नियता आर्दैन्धनासजलेन्धनात् दृष्टा विलोकिता। विरागदृष्टेः विरागा रागरहिता दृष्टिर्यस्य तस्य पुष्टितुष्टी पुष्टिश्च तुष्टिश्च पोषणसंतोषौ न हि स्याताम् भवेताम् । सा पुष्टितुष्टिप्रदा दृष्टिः गृहे तु स्यात् । यथा ज्वलतोऽग्नेधूम्रप्रादुर्भूतिराइँन्धनसंयोगाद्भवति तथा पुष्टितुष्टीसरागभावाद् गृहवासिनामेव स्यातां न तु गृहत्यागिनामनगाराणामिति भावः।।१४।।
___ अर्थ - जिस प्रकार जगत् में अग्नि से जो धूम की उत्पत्ति देखी जाती है वह गीले इन्धन के संयोग से देखी गयी है। इसी प्रकार पोषण और संतोष सरागदृष्टि के होते हैं, विरागदृष्टि के नहीं। वह सरागदृष्टि घर में रहने वालों के होती है, गृहत्यागी मुनियों की नहीं ||१४||
____(२८)
(२८६).
..
.