________________
व्रतं बाह्ये व्रतवत् विभाति हृदये तु विशुद्ध्यभावात् सारहीनं भवतीति भावः ।।८।।
अर्थ - व्रतीजनों अथवा ज्ञानीजनों का सारपूर्ण, पवित्र व्रत यदि लोभानल से ध होता है तो वह बाह्य में ही शेष रहता है, अन्तरङ्ग में नहीं । जैसे हाथी के द्वारा निगला हुआ कैंथा बाहर में पूर्ण दिखता है पर भीतर सार से रहित होता है ||८||
[९] परिग्रहो विग्रहमूल हेतु:,,
परिग्रहो विग्रहभाव धाता परिग्रहो विग्रहराजमार्गः, परिग्रहोऽनेन विमुच्यते सः । ।
परिग्रह इति परिग्रहो धनधान्यादिसंपत्तिः, विग्रहस्य विद्वेषस्य मूलहेतुः प्रमुखकारणम्, परिग्रहः विग्रहभावस्य विद्वेषभावस्य धाता धारकः कारको वा, परिग्रहः विग्रहस्य युद्धस्य राजमार्ग: प्रमुखः पन्था अस्तीति शेषः । अनेन तथोक्तकारणेन स परिग्रहो विमुच्यते त्यज्यते साधुभिरिति यावत् ।।९।।
अर्थ - यतश्च परिग्रह विद्वेष का मूल कारण है, परिग्रह विद्वेषभाव को धारण अथवा उत्पन्न करने वाला है और परिग्रह युद्ध का प्रमुख मार्ग है अतः वह साधुओं के द्वारा छोड़ा जाता है ||९||
[१०] असंयतानां विदुषामपीह
"
ज्ञाने स्वभावात् गुणता न भातु । स्पार्थं न दृश्यं मृदुता न नव्यं, केशेषु घृष्टेर्भुवि मित्र ! दृष्टम् ।।
असंयतानामिति - इह भुवि असंयतानां, विदुषामपि बुधानामपि ताने स्वभावात् निसर्गतः। ज्ञाने ज्ञानविषये गुणता अप्रधानता न भातु न शोभताम् । अये मित्र ! घृष्टेः शूकरस्य केशेषु कचेषु न स्पार्थ्यं स्पर्शस्य भावः स्पार्ण्यं न दृश्यं मनोहरत्वं, न मृदुता कोमलत्वं, न नव्यं नूतनत्वं दृष्टं समवलोकितम् । यथा घृष्टेः केशेषु स्पर्शस्य काठिन्यादि न शोभते तथा असंयतानां विदुषां ज्ञानस्याप्राधान्यं न शोभत इति भावः । । १० ।।
,
1
अर्थ - असंयमी विद्वानों की भी स्वभाव से ज्ञान विषयक गुणता - अप्रधानता :सुशोभित न हो। जैसे कि पृथिवी पर सूकर के वालों में न स्पर्श है, न मनोहरता है, न कोमलता है और न नूतनता है || १० ||
. (२८७)