________________
५६ अजितशान्ति स्तवनम् ॥
(भावार्थ), तपोबलसे विशाल नष्ट होगया है ज्ञानावरणादि आठ बध्यमान काँका मल जिन्होंका आद्यन्तरहित निर्मल मोक्षास्व्य गतिको पहुंचेहुए ऐसे दोनों अजितनाथ और शान्तिनाथस्वामी की इस प्रकार मैने स्तुति की।
- (गाथाछंदः)
॥ गाहा ॥ तं बहुगुणप्पसायं मुक्खसुहेण परमेण अविसायं । नासेउमेविसायं कुणउअपरिसाविअपसायं ॥३६ ।।
(छाया) . बहुगुणप्रसादं परमेण मोक्षसुखेन अविषादं एतादृशं तत् जिनयुगलं मे विषादं नाशयतु च परिषदपि प्रसाद करोतु ।
बहुगुणानां प्रसादो नैर्मल्यं यस्य अथवा बहुगुण प्रसादोऽनुग्रहो यस्य तत् (१) मदुक्तेर्गुणस्वीकरणदूषणाबधीरणलक्षण मनुग्रहं मयि करोतु ।
( पदार्थ) (बहुगुण) ज्ञानादि अनेक गुणोंका (प्पसायं)