________________
भजितशान्ति स्तवनम् ॥
(वेष्टकच्छन्दः) .
(वेइढउ) : कुरुजणवयहत्थिणाउरनरीसरो पढमं तउं महाचकवाट्टिभोए महप्पभावो जो बाहत्तरि पुरवरसहस्सवरनगरनिगमजणवयवई बत्तीसारायवरसहस्साणुआयमग्गो चउद्दसवरस्यण नवमानिहि चउसाट्टि सहस्सपवरजुर्वइणसुंदरवई चुलसीहयगयरहसय सहस्ससामी छन्नवइगामकोडिसामी आसीजो भारहम्मिभयवं ॥ ११ ॥
(छाया) यः प्रथमं कुरुजनपदहस्तिनापुरनरेश्वरः ततः महाचक्र वर्तिभोगः (आसीत् ) महाप्रभावः यः भारतक्षेत्रे भगवान् पुरखरद्वासप्ततिसहस्रवरनगरनिगमजनपदपतिः द्वात्रिंशद्राजवरसहस्रानुयातमार्गः चतुर्दशवररत्ननवमहानिधि चतुःषष्टिसहस्रप्रवरयुक्तीनां सुन्दरपतिः चतुरशीतिहयगज रथशतसहस्रस्वामी षण्णवतिग्रामकोटिस्वामी आसीत् ।
(पदार्थ) (पढम) प्रथम (कुरुजगवय) कुरुदेशमें (हत्थिणाउर) हस्तिनापुरके ( नरीसरो ) राजाथे ( तउ ) अनंतर