________________
अजितशान्ति स्तवनम् ॥
निधि आपत्तियोंकी शान्तिको देनेवाले इन्द्रियनिग्रहहारा प्रधानतीर्थको करनेवाले ऐसे उन प्रसिद्ध सामान्यकेवलियों में श्रेष्ट शान्तिमुनिको प्रणामकरताहूं. वे शान्तिनाथ स्वामी मुझे प्रधान चित्तकी स्वस्थता देवें ।
(वेष्टकच्छंदः)
(वेट् डउ ). सावस्थिपुवपत्थिवं च वरहत्थिमत्थयपसत्थवित्थिन्न संथिअंथिरसरिच्छवच्छं मथगयलीलायमाण वरगंधहत्थिपत्थाणपस्थिअं संथवारिहं ॥ हथिहत्थबाहुं धंतकणगरुयगनिरुवहय पिंजरं पवरलक्खणोवचियसोम्मचारुरूवं । सुइसुहमणाभिरामपरमरमणिज वरदेवदुंदुहिनिनायमहुरयरसुभगिरं॥ ९ ॥
(छाया) श्रावस्तीपूर्वपार्थिवं च वरहस्तिमस्तकप्रशस्तविस्तीर्ण संस्थितं स्थिरसदृक्षवक्षसं मदकललीलायमानवर गंधहस्ति प्रस्थानप्रस्थितं संस्तवार्ह हस्तिहस्तबाहुं ध्मातकनकरुचकनिरुपहतपिंजरं प्रवरलक्षणोपचितसौम्यचारुरूपं श्रुति सुखमनोऽभिरामपरमरमणीयवरदेवदुंदुभिनिनादमधुरतरशुभ गिरम् ।