________________
॥ श्री ॥
॥ श्रीवीतरागायनमः ॥
गुरुपारतन्त्र्य स्तोत्रम्
. ॥ गाथा ॥ ॥ मयरहियगुणगणरयण सायरंसायरंपणमिऊणं । ॥ सुगुरुजणपारतंतं उवहिव्वथुणामितंचव ॥ १॥
___(छाया) अहं उदधिमिव मदरहितं गुणगणरत्नसागरं तं सुगुरुजनपारतंत्र्यं सायरं प्रणम्य स्तवीमिचेति (चेति शब्दो समुच्चयावधारणार्थों ) प्रणम्य स्तवीभिचेति ॥१॥ चः समुच्चये अन्यस्तोतव्यत्यागेन तमेवेत्यवधारणम् । उदधिपक्षे पदच्छेदाः मकर हितं मकरेभ्यो जलजन्तु विशेषेभ्यो हितं हितकारकं गुणगणरत्नसाकारं गुणानां शूलादिरोगापहारिणां ऋद्धिवृद्धिसौभाग्यादिजनकानांच गणः ओघः सविद्यतेयेषुतानि गुणगुणरत्नानिच सा लक्ष्मीश्च तयोः आकरः स्थानं तम् सातरं सातं सुखं शति ददातीति सातरम् ॥ १॥