________________
॥ श्रीः॥
अथ श्रीजिनदत्तमूरिकृततंजयास्यस्तोत्रं
प्रारभ्यते.
॥श्री वीतरागायनमः ॥ तं जयउ जएतित्थं जमित्थ तित्थाहिवेणवीरेण सम्मं पवत्तियं भव्वसत्तसंताणसुहजणयम् ॥१॥
(छाया) तत् जगति तीर्थ जयतु यदत्र भव्यसत्वसंतानसुखजनकं तीर्थाधिपेन वीरेण सम्यक् प्रवर्तितम्
. (पदार्थ) (तं ) वह प्रसिद्ध (जए ) जगतमें (तित्थं ) चतुर्वर्ण संघ ( जयउ ) विजयको प्राप्त होओ (जम् ) जो (इत्थ) इस जगतमें ( भव्य ) भव्य (सत्त) जीवोंके (संताण) समूहको ( सुह) सुख ( जणयम् ) पेदा करनेवाला (तित्थाहिवेण ) चतुर्विध संधकेस्वामी (वीरेण ) महावीरस्वामीने ( सम्म ) भलेप्रकारसे ( पवत्तियम् ) स्थापन किया