________________
-
नमिऊणस्तोत्रम् ॥
अथ गाथायुगलेन भयस्थानप्रकटनपूर्वक तन्नाशोपायः कथ्यते। . ..
॥ गाथा ॥ रायभयजक्खरक्खस कुसुमिण दुस्सउणरिक्खपीडासु संज्झासुदोसुपंथे उवसग्गे तहय स्यणीसु ॥ २० ॥
जो पढइ जोअ निसुणइ ताणं कइनो य माणतुंगस्स पासो पावं पसमेउ सयल भुवणच्चिअ चलणो ।। २१ ॥
(छाया) राजभययक्षराक्षसकुस्वप्नदुःशकुनऋक्षपीडासु द्वयोः संध्ययोः पथि उपसर्गे तथाच रजनीषु य इदं स्तोत्रं पठेत् शृणुयाद्वा तस्य ( स्तोत्र ) कर्तुर्मानतुंगस्य च पापं सकलभुवनार्चितचरणः पार्श्वप्रभुः प्रशमयतु ॥ २०-२१ ॥
(विवरणम् ) नृपतियक्षदानवकुस्वप्नदुर्भशकुनग्रहादिभयजनितपीडा-- समये प्रातःकाले 'सायंकाले अरण्यादिमार्गगमनावसरे देवमनुष्य कृतोपसर्गसमये तथा च रात्रावपि यो जनः इदं “ नमिऊण” नामकंस्तोत्रं भक्त्या पठेत् शृणुयाहा