________________
नमिऊणस्तोत्रम् ||
अनया गाथया एतत्स्तोत्रमाहात्म्यं वर्ण्यते ।
॥ गाथा ॥
एवं महाभयहरं पासजिणिदस्स संथवमुआरं भवियजणाणंदयरं कल्लाणपरपरीनहाणं ॥ १९ ॥ (छाया)
एवं महाभयहरं पार्श्वजिनेन्द्रस्य उदारं संस्तवं भव्यजनानंदकरं कल्याणपरंपरानिदानं चास्ति, अथवा भव्यजमानां कल्याणपरं परनिभानांच बंधकरं अस्ति ||१९|| ( विवरणम् )
एवं पूर्वोक्ताष्टमहाभयजनितानर्थप्रतिघातकत्वेन विश्रुतं पार्श्व भगवतः उदारं अल्पशब्दसंघातमपिमहत्फलप्रदायकं संस्तवनं इदं नमिऊणाभिधस्तोत्रं भव्यजनानंदकरं भव्याः मुक्तिगमनयोग्याः ये जनाः प्राणिनः तेषां मोक्षप्रदानेन आनंदकरं सुखकरं कल्याणपरंपरानिदानं कल्याणस्य मंगलस्य परंपरा संततिः तस्याः निदानं आदिकारणं च अस्ति । अथवा भव्याः भगद्भत्तयैकरसाः ये जनाः मानवाः तेषां कल्याणपरं मंगलैकदीक्षाधरं तथा परे शत्रवः तेषां निभाः कपटानि तेषां बंधकरं नियंत्रकं अस्ति ॥ १९ ॥
२७