________________
नमिऊणस्तोत्रम् ॥ निजिय दप्पुद्धररिउ नरिंदनिवहा भडाजसं धवलं । पावंति पाव पसमिण पासजिणतुहप्प भावेण ॥ १७ ॥
(छाया) हे पार्थजिन हे पापप्नशमन निर्जितदर्पोडुररिपुनरेन्द्र निवहभटाः तीक्ष्णखड्गाभिघातापविद्धोदुतकबंधे कुन्तविनिर्मिकार कलभमुक्तसत्किारप्रचुरे समरे तत्र प्रभावेण धवलं यशः प्राप्नुवन्ति ॥ १६-१७ ॥
(विवरणम् ) हे पार्श्वजिन हे पार्श्वस्वामिन् हे पापप्रशमन है पाप प्राणशक निर्जितदर्पोडुररिपुनरेन्द्रनिक्हभटाः हे. दर्पण गण उडुराः विटंखलाः रिपुनरेन्द्राः विपक्षराजानः तेषां निवहः समुदायः निर्जितः पराजितः एतादृशः समुदायः यः ते भटाः शूराः तीक्ष्णखङ्गाभिघातापविद्धोडु तकबंधे तीक्ष्णाः निशिताः खड्गाः कृपाणाः तैः अभिधाताः प्रहाराः तैः अपविद्धं अनियंत्रितं यथास्यात् तथा उडुताः नर्तितुं प्रवृताः कबंधाः मरतकरहितशरीरभागाः यस्मिन् कुन्तविनिर्भिन्नकरिकलभमुक्तसीत्कारप्रचुरे कुन्ता तोमराः तैः विनिर्भिन्नाः विदारितामाः करिकलभाः