________________
भमिऊणस्तोत्रम् ॥ गण्डस्थल जिसने ऐसे सिंह को क्रुद्ध होनेपर भी तुच्छ गिनतेहैं ॥ १२-१३ ॥ अथ गाथायुगलेन प्रभोः सप्तम गजभयनिरास
कत्वातिशयो वर्ण्यते।
॥ गाथा ॥ ससिधवलदंतमुसलं दीहकरुलालवइदिउच्छाहं । महुपिंगनयणजुअलं ससलिलनवजलहरारावं।॥१४॥
भीमं महागइंदं अचासन्नपितेन विगणंति । जे तुम्हचलणजुअलं मुणिवइतुंगंसमल्लीणा ॥ १५ ॥
(छाया) हे मुनिपते ये तव तुझं चरणयुगलं सँल्लीनाः ते शशिधवलदंतनुसलं दीर्घकरोल्लोलवर्धितोत्साहं मधुपिंगनयन युगलं ससलिलनवजलधरारावं भीमं महागजेन्द्रं अत्यासन्नमपि न विगणयन्ति ॥ १४-१५ ॥
(विवरणम् ) हे मुनिपते हे मुनिस्वामिन् ये मानवाः तव भवतः तुझं अत्युन्नतं चरणयुगलं चरणयोः पादयोः युगलं युग्मं सँल्लीनाः समाश्रिताः ते शशिधवलदंतमुसलं शशी इव चन्द्र इव धवलौ स्वच्छौ दन्तौ दशनौ एव मुसलौ