________________
नमिऊणस्तोत्रम् ।। अथगाथाद्वयन पार्श्वस्वामिनो द्वितीयजलभयापहरणलक्षण माहात्म्यं वर्ण्यते ।
गाथा ॥ दुव्वायग्बुभियजलनिहि उपभडकल्लोलभीसणारावे संभंतभयविसंटुल निझामयमुक्कवावारे ॥ ४॥
अविदलिअजाणवत्ता खणेणपावन्ति इच्छि. अंकूलं पासजिणचलणजुअलं निचचिअ जे नमंतिनरा ॥५॥
(छाया) ये नराः पार्श्वजिनचरणयुगलं नित्यं नमन्ति चेत् ते दुर्वाताभितजलनिध्युटकल्लोलभीषणारावे संभ्रांतभयविसंष्टुलविव्हलनिर्यामकमुक्तव्यापारे अदिलितयानपानाः संतः क्षणेन इच्छितं कूलं प्राप्नुवन्ति ॥ ४.५ ॥
(विवरणम् ) ये नराः मानवाः पाजिनस्य पार्थस्वामिनः चरणयुगलं आंध्रद्वयं नित्यं निरंतरं नमन्ति वन्दन्ते चेत अवधारणार्थे (तेन त एव नान्येइतिफलति) ते दुर्वातेन प्राकूिलपवनेन क्षुभितः क्षोभंप्राप्तः यः जलनिधिः समुद्रः तस्य उद्भटाः उदाराः कल्लोलाः ऊर्मयः तैः भीषणः