________________
नमिऊणस्तोत्रम् ॥ अथमाथायुगलेन पार्श्वस्वामिनो रोगभयनिवारण लक्षगोऽतिशयो वर्ण्यते ।
॥ गाथा ॥ सडियकरचरणनहमुह निवुड्डनासाविवनलाक्ना कुठमहारोगानल फुलिंगनिद्दड्ढसब्बंगा ॥२॥
तेतुहचलणाराहण सलिलंजलिसेयवुट्टियच्छाया वणदवदवागिरिपा यवव्वपत्तापुणोलच्छि ॥ ३॥
(छाया) (ये ) विशीकरचरणनखमुखाः ( ये ) निभग्ननासिकाः ( ये ) विनष्टलावण्याः ( ये ) कुष्टमहारोगानलस्फुलिंगनिर्दग्धसांगाः ते तव चरणाराधनसलिलाञ्जलिसेकवतिच्छायाः सन्तः पुनः बनदवदग्धा, गिरिपादपा इव ( आरोग्यरूपां ) लक्ष्मी प्राप्ताः (भवन्ति) ॥२-३ ॥
__ (विवरणम् ) विशीर्ण करचरणनखमुखं येषान्ते विशीर्णकरचरणनखमुखाः ( करचरणनखमुखमिति प्राण्यगत्वात् नित्यमेकवचनंनपुंसकत्वञ्च समासे ) निभग्ननासाः निभग्नाः