SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ( ७९ ) साधारण द्रव्य से क्या फायदा । किं तया क्रियते लक्ष्म्या, या वधूरिव केवला । या च वेश्येव सामान्या, पथिकैरुपभुज्यते ॥ ४८३ ।। युवावस्था सब से श्रेष्ठ है। यौवनं सफलं भोगैः, भोगाः स्युः सफला धनैः। तद्विना मानुषं जन्म, जायते वनपुष्पवत् ॥४८४॥ हांसी से कर्मबन्ध होता है । हसन्तो हेलया जीवा, कर्मबन्धं प्रकुर्वते । तद्विपाको हि कार्येषु, रटद्भिरपि भुज्यते ॥४८५ ॥ गुणहीन शोभास्पद नहीं होता है । विभूतिस्त्यागशून्येव, सत्यशून्येव भारती । विद्या विनयशून्येव, न भाति स्त्री पति विना ॥४८६॥ पञ्चमो लोकपालस्त्वं, कृपालुः पृथिवीपतिः । दैवेनाहं पराभूत:, आगतः शरणं तब ॥४८७ ।। दरिद्राधिगमे जीव-देहस्थाः पञ्च देवताः । सद्यो निर्गत्य गच्छन्ति, श्रो-हो-धी-कान्ति-कीर्तयः॥४८८॥ धनाढ्यता राजकुले च मानं, प्रियानुकूला तनयो विनीतः । धर्मे मतिस्सजनसंगतिश्च, षद् स्वर्गलोका जगतीतलेऽपि ॥४८॥ स्वार्थ नहीं छोडना चाहीए। अपमानं पुरस्कृत्य, मानं कृत्वा च पृष्ठतः । स्वाथेमालम्बयेत्प्राज्ञः, स्वार्थभ्रंशो हि मूर्खता ॥४९॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy