SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ( ८० ) . मूर्ख पुत्र से कुलका नाश होता है। कुपुत्रेण कुलं नष्टं, जन्म नष्टं कुभार्यया । कुभोजनेन दिनं नष्ट, पुण्यं नष्टं कुकर्मतः ॥ ४९१ ॥ धर्म के विना सुख नहीं मीलता । ग्रामो नास्ति कुतः सीमा, धर्मो नास्ति कुतः सुखम् । दानं नास्ति कुतः कीर्तिर्भार्या नास्ति कुतः सुतः ॥४९२॥ शास्त्र बुद्धिमानों का जीवन है। जीवन्ति सुधियः शास्त्रैः, व्यापारैर्वणिजां व्रजाः। करैर्विश्वंभराधीशाः, कपटैः कमलेक्षणाः ॥४९३ ॥ शक्ति का उपयोग करना चाहीए। द्वौ हस्तौ द्वौ च पादौ च, दृश्यते मनुजाकृतिः। अहो ! कपीन्द्र ! राजेन्द्र ! गृहं किन्न करिष्यति ॥४९४॥ मूचिमुखे दुराचारे रण्डे पण्डितमानिनि । असमर्थो गृहकरणे, समर्थो गृहभञ्जने ॥४९५ ॥ मन चलायमान कैसे हो। पुष्पं दृष्ट्वा फलं दृष्ट्वा, दृष्ट्वा नारी सुशोभिताम् । - एतानि त्रीणि वने दृष्ट्वा, कस्य न चलते मनः ॥४९६॥ कामदेव क्या चीज है। सतीव्रतेऽग्नौ तृणयामि जीवितम् ।। ... स्मरस्तु किं वस्तु तदस्तु भस्म यः... ॥४६७॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy