SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ( ७८ ) सज्जनों के संसर्ग का फल । महानुभावसंसर्गः, कस्य नोबतिकारकः । रथ्याम्बु जाह्नवीसङ्गात्रिदशैरपि वन्द्यते ॥४७६ ॥ दुर्जनोंकी संगति नहीं करना । वरं पर्वतदुर्गेषु, भ्रान्तं वनचरैः सह । न मूर्खजन संपर्कः, सुरेन्द्र भवनेष्वपि ॥४७७ ॥ रात्रिभोजन नरक का द्वार है। चत्वारो नरकद्वारा, प्रथमं रात्रिभोजनम् । परस्त्रीसेवनं चैव, संधानानन्तकायकम् ॥४७८ ॥ पात्र देखके उपदेश चाहीए। 'यो यथा येन बुध्येत तं तथा बोधयेद् बुधः दग्धकाकादिनटिनो यथा विज्ञेन बोधिताः ॥ ४७९ ॥ वेश्या अग्नि की ज्वाला है। वेश्यासौ मदनज्वाला, रूपेन्धनसमेधिता। कामिभिर्यत्र हूयन्ते, यौवनानि धनानि च ॥ ४०॥ भाग्य की परीक्षा दुसरे स्थानमें जाके करनी चाहीए । गन्तव्यं नगरशते विज्ञानशतानि वीक्षितव्यानि । नरपतिशतं च सेव्यं स्थानान्तरितानि भाग्यानि ॥४१॥ यह पांच पिता समान है। जनकचोपनेता च, यश्च विद्यां प्रयच्छति । - अभयदाता भयत्राता, पश्चैते पितरः स्मृताः ॥४८२॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy