SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ( ७७ ) सब शत्रु से कामशत्रु बहोत खराब है। दुर्जयोऽयमनंगो हि, विषमा कामवेदना । कृत्याकृत्यं न जानाति, भूतग्रस्त इव भ्रमेत् ॥ ४६९ ॥ शरीर अनित्य है, धर्म नित्य है । अनित्यानि शरीराणि विभवो नैव शाश्वतः । नित्यं सन्निहितो मृत्युः, कर्तव्यो धर्मसङ्ग्रहः ॥ ४७० ॥ लक्ष्मीदेवी इतने की पास नहीं जाती। कुचेलिनं दन्तमलावधारिणं, बह्वाशनं निष्ठुरवाक्यभाषिणम् । सूर्योदये चास्तमने च शायिनं, विमुञ्चति श्रीर्यदि चक्रपा. णिनम् ॥ ४७१॥ सम्यक्त्व क्या है ? या देवे देवता बुद्धि-गुरौ च गुरुतामतिः। धर्मे च धर्मधी: शुडा, सम्यक्त्वमिदमुच्यते ॥४४२ ॥ धनका व्यय कहां करना ? व्याजे स्याद् द्विगुणं वित्तं, व्यवसाये चतुर्गुणम् । क्षेत्रे शतगुणं प्रोक्तं, पात्रेऽनन्तगुणं तथा ॥४७३ ।। न्यायी पुरुष क्या करता है। निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु, लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् ॥ ४७४ ॥ अद्यैव वा मरणमस्तु युगान्तरे वा, - न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥ ४७५ ॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy