SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ (७०) कुलीन पुरुष नीतिको नहिं छोडते । वनेऽपि सिंहा मृगमांसभक्ष्या, बुभुक्षिता नैव तृणं चरन्ति । एवं कुलीना व्यसनाभिभूता, न नीतिमार्ग परिलङ्घयन्ति, ।। कालवशात् बडा छोटा और छोटा बढा होता है । रामस्य व्रजनं बलेनियमनं पाण्डोः सुतानां वनं, वृष्णीनां निधनं नलस्य नृपते राज्यात्परिभ्रंशनम् । नाट्याचार्यकमर्जुनस्य पतनं संचिन्त्य लकेश्वरे, __ सर्व कालवशाजनोऽत्र सहते कः कं परित्रायते ॥४२७॥ पुरुषका पतन कब होता है। सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां, __ लजां तावद्विधत्ते विनयमपि समालम्बते तावदेव । भ्रूचापाकृष्टमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते, यावल्लीलावतीनां हृदि न धृतिमुषो दृष्टिबाणाः पतन्ति॥४२८॥ दान से अच्छा सुख मीलता। न्यस्तो हन्त यदेन्द्रजालविदुषा मोहेन बन्धो दृशां, दृष्टाः काश्चन चन्द्रचम्पकनिमाकारास्तदा योषितः । सम्प्रत्यत्र विवेकमन्त्रपयसा ध्वस्ते यथावस्थितं, तत्कार्येषु वसात्वगस्थिपिशितस्तोमादि संलक्ष्यते ॥४२९॥ वस्त्रं पात्रं भक्तपानं पवित्रं, स्थानं ज्ञानं भेषजं पुण्यहेतुः। ये यच्छन्ति स्वात्मभावकसारं ते सर्वाङ्गं सौख्यमासादयन्ति
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy