SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ निगुणी से क्या प्रयोजन ? गुणेषु यत्नः क्रियता, किमाटोपैः प्रयोजनम् । विक्रीयन्ते न धण्टाभि-र्गावः क्षीरविवर्जिताः ॥४२०॥ निन्दासे दूर रहना चाहीए। लोकाचारानुवृत्तिश्च, सर्वत्रौचित्यपालनम् । प्रवृत्तिर्हिते नेति, प्राणैः कण्ठगतैरपि ४२१॥ शिवभक्तिः । यत्र जीवः शिवस्तत्र न भेदः शिवजीवयोः । . न हिंस्यात् सर्वभूतानि शिवभक्तिचिकीर्षकः ॥ ४२२ ।। मोक्षको सब कोई चाहता है। यथामृतरसास्वादी, नान्यत्र रमते जनः । तथा मुक्तिसुखाभिज्ञो, रज्यते न सुखान्तरे ।। ४२३ ।। कम निद्रावालेका धन्य है। मत्तेमकुम्भपरिणाहिनि कुङ्कुमार्दै, कान्तापयोधरयुगे रतिखेदखिन्नः। वक्षो निधाय भुजपंञ्जरमध्यवर्ती, धन्यः क्षपां चपयति क्षणलब्धनिद्रः ॥ ४२४ ।। उद्यमके विना सब नक्कमा है । उद्यमेन विना राजन् , सिद्ध्यन्ति न मनोरथाः । कातरा इति जल्पन्ति यद्भाव्यं तद्भविष्यति ॥ ४२५ ॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy