SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ( ६८ ) दरिद्रको मान नहीं मीलता । श्रादरं लभते लोके, न क्वापि धनवर्जितः । कान्तिहीनो यथा चन्द्रो, वासरे न लभते प्रथाम् ॥४१४ ॥ दुर्जनका संग नहीं करना । दुर्जनः परिहर्तव्यो, विद्यया भूषितोऽपि सन् । मणिना भूषितः सर्पः, किमसौ न भयङ्करः ॥ ४१५ ॥ प्राण और धनको कोण हरण करता है ? वैद्यराज ! नमस्तुभ्यं, यमराजसहोदर । यमस्तु हरते प्राणान्, त्वं च (वैद्यः) प्राणान् कामावस्था | धनानि च । ४१६ ॥ मांसाहारी क्रूर होता है । कामलुब्धे कुतो लज्जा, धर्महीने कुतः क्रिया । मद्यपाने कुतः शौचं मांसाहारे कुतो दया ॥ ४१७ ॥ मुण्डं शिरो वदनमेतद निष्टगन्धं, भिक्षाशनेन भरणं च हतोदरस्य । गात्रं मलेन मलिनं गतसर्वशोभं, चित्रं तथापि मनसो मदनेऽस्ति वाञ्छा ॥ ४१८ ॥ वचन से बदलना न चाईए । राज्यं यातु श्रियो यान्तु, यान्तु प्राणा विनश्वराः । या भया स्वयमेवोक्ता, वाचा मा यातु शाश्वती ॥ ४१९ ॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy