SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ( ६७ ) वणैः पूक्लिौः कृमिकुलशतैराकृततनुः, शुनीमन्वेति वा हतमपि च हन्त्येव मदनः ॥४०८॥ साधुकी निन्दा नहीं करना । देवनिन्दा च दारिद्री, गुरुनिन्दा च पातकी । धर्मनिन्दा भवेत् कुष्ठी, साधुनिन्दा कुलचयः ॥४०९।। यह सब नरकमें जाते है। स्वामिद्रोही कृतघ्नश्च, येन (यो हि) विश्वासघातकः । ते नरा नरकं यान्ति, यावचन्द्रदिवाकरौ ॥४१० ॥ मूर्ख हित करनेवाला होनेपर मित्रके लायक नहीं है । । पण्डितोऽपि वरं शत्रुर्न मूो हितकारकः । वानरेण हतो राजा, विप्रचौरेण रक्षितः ॥४११ ॥ धर्मकथा से मूर्ख को लाभ नहीं होता । कि मौक्तिहारं न च मर्कटस्य, मिष्टान्नपानं न च गर्दभस्य । अन्धस्य दीपं बधिरस्य गीतं । मूर्खस्य किं धर्मकथाप्रसंगः ॥४१२॥ कोनसा द्रव्य उत्तम है। उत्तमं स्वार्जितं द्रव्यं, मध्यमं पितुरर्जितम् । अधमं मातृवित्वं च, स्त्रीवित्तं (स्वसुरवित्तं) चाधमाधमम् ।। ४१३ ॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy