SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ( ६ ) विनैः पुनः पुनरपि प्रतिहन्यमानाः, प्रारब्धमुत्तमजना न परित्यजन्ति । ॥३८८ ॥ धूर्त कौन है । नराणां नापितो धूर्तः, पक्षिणां चैव वायसः । - चतुष्पदे शृगालस्तु, स्त्रीणां धूर्ता च मालिनी ॥३८९॥ विद्या आदि का मूळ क्या ? विज्झामूलं च विनो, लच्छीमूलं तहा भवीसासो । भवमूलं महिलाओं, दानमूलं च कित्तीमो ॥ ३९० ॥ नरककी आगाही। अत्यन्तकोपः कटुका च वाणी, __ दरिद्रता च स्वजनेषु वैरम् । नीचप्रसंगः कुलहीनसेवा, . चिह्नानि देहे नरकस्थितानि ॥३९१॥ कैसी लक्ष्मी अच्छी है ?। . किं तया क्रियते लक्ष्म्या, या वधूरिव केवला । या च वेश्येव सामान्या, पथिकैरुपभुज्यते ॥३९२ ॥ निन्दनीय क्या है ?। किं गीतं कण्ठहीनस्य, किं रूपं गुणहीनस्य । किं धनं दानहीनस्य, मानहीनस्य भोजनम् ॥३९३॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy